________________
:४०]
पढमो वग्गो __ तत्थ णं चम्पाए नयरीए सेणियस्स रनो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कणीयसे भाया वेहल्ले नाम कुमारे होत्था सोमाले जाव सुरूवे । तए णं तस्स वेहलस्स कुमारस्स सेणिएणं रन्ना जीवन्तएणं चेव सेयणए गन्धहत्थी अट्ठारसवंके हारे पुन्वदिन्ने । तए णं से वेहल्ले कुमारे सेयणपणं गन्धहत्थिणा अन्तेउरपरियालसंपरिखुडे चम्पं नयरिं मझमझेणं निग्गच्छइ । २ अभिक्खणं २ गङ्गं महाणई मजणयं ओयरइ । तरण सेयणए गन्धहत्थी देवीओ सोण्डाए गिण्हइ, २ अप्पेगइयाओ पुढे ठवेइ, अप्पेगइयाओ खन्धे ठवेइ, एवं कुम्भे ठवेइ, सीसे ठवेइ, दन्तमुसले ठवेइ, अप्पेगइयाओ सोण्डाए गहाय उड्डे वेहासं उविहइ, अप्पेगइयाओ सोण्डागयाओ अन्दोलावेइ, अप्पेगइयाओ दन्तन्तरेसु नीणेइ, अप्पेगइयाओ सीभरेणं ण्हाणेइ, अप्पेगइयाओ अणेगेहिं कीलावणेहिं कीलावेइ । तए णं चम्पाए नयरीए सिंघाडगतिगचउक्कचञ्चरमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ, जाव परुवेइ-“एवं खलु, देवाणुप्पिया, वेहल्ले कुमारे सेयणएणं गन्धहत्थिणा अन्तेउर', तं चेव जाव, अणेगेहिं कीलावणपहिं कीलावेइ । तं एस णं वेहल्ले कुमारे रजसिरिफलं पञ्चणुभवमाणे विहरई, नो काणए राया"॥४०॥
तए णं तीसे पउमावईए देवीए इमीसे कहाए लट्ठाए समाणीए अयमेयारूवे जाव समुप्पजित्था--" एवं खलु वेहल्ले कुमारे सेयणपणं गन्धहत्थिणा जाव अणेगेहिं कीलावणएहिं कीलावेइ । तं एस णं वेहल्ले कुमारे रजसिरिफलं पञ्चणुभवमाणे विहरइ, नो कृणिए राया। तं किं णं अम्हं