________________
२
२४ विकल्पसिद्धे तस्मिन्सत्तेतरे साध्ये २५ अस्ति सर्वज्ञो, नास्ति खरविषाणम् २६ प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता .२७ अग्निमानयं देशः, परिणामी शब्द इति यथा
२८ व्याप्ती तु साध्यं धर्म एव, २६ अन्यथा तदघटनात् ५३ ३० साध्यधर्माधारसंदेहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ३१ साध्यधर्मणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ३२ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ३३ एतद्वयमेवानुमानाङ्गं, नोदाहरणम् ३४ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् ३५. तदबिनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः ३६ व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रति
पत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् . ३७ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः ३८ तत्परमभिधीयमानं साध्यमिणि साध्यसाधने सन्देहयति ३६ कुतोऽन्यथोपनयनिगमने ४० न च ते तदङ्गे साध्यमिणि हेतुसाध्ययो वचनादेवासंशयात् ६० ४१ समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ६० ४२ बालव्युत्पत्यर्थ तत्त्रयोपगमे शास्त्र एवासी न वादेऽनुपयोगात् ६१ ४३ दृष्टान्तो द्वेधा ऽन्वयव्यतिरेकभेदात् । ४४ साध्यव्याप्तं साधनं यत्र प्रदश्यते सोऽन्वयदृष्टान्तः ४५ साध्याभावे साधनाभावो यत्रं कथ्यते स व्यतिरेकदृष्टान्तः ६२ ४६ हेतोरुपसंहार उपनय:
६२ ४७ प्रतिज्ञायास्तु निगमनम्। ४८ तदनुमान द्वेषा,
४६ स्वार्थपरार्थ भेदात् ६३ ५० स्वार्थमुक्तलक्षणम् { দুর্থ ও বালহিলাভভাব
६३