________________
ज्ञाताधर्मकथा
सत्तमं अज्झयणं
रोहिणी
जइ णं भंते ! समणेणं भगवया महावीरेणं छट्ठस्स णायज्झयणस्स अयमढे पण्णत्ते, सत्तमस्स णं भंते ! णायज्झयणस्स के अटे पण्णत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णाम णयरे होत्था । सुभूमिभागे उज्जाणे होत्था । तत्थ णं रायगिहे णयरे धण्णे णामं सत्थवाहे परिवसइ- अड्ढे जाव अपरिभूए | तस्स णं धण्णस्स सत्थवाहस्स भद्दा णामं भारिया होत्था, अहीणपंचिंदियसरीरा जाव सुरूवा । तस्स णं धण्णस्स सत्थवाहस्स पत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा- धणपाले, धणदेवे, धणगोवे, धणरक्खिए | तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुहाओ होत्था, तंजहाउज्झिया, भोगवइया, रक्खिया, रोहिणिया | तए णं तस्स सत्यवाहस्स अण्णया कयाइं पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु अहं रायगिहे णयरे बहूणं राईसर जाव पभिईणं सयस्स य कुटुंबस्स बहुसु कज्जेसु य कारणेसु य कुटुंबेसु य मंतेसु य गुज्झेसु य रहस्सेसु य णिच्छएस य ववहारेस य आपच्छणिज्जे पडिपच्छणिज्जे, मेढी, पमाणं, आहारे, आलंबणे, चक्खू; मेढीभूए, पमाणभूए, आहारभूए, आलंबणभूए, चक्खूभूए सव्वकज्जवड्ढावए । तं ण णज्जइ जं मए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियसि वा विदेसत्थसि वा विप्पवसियसि वा इमस्स कडुबस्स कि मण्णे आहारे वा आलंबे वा पडिबंधे वा भविस्सइ ? तं सेयं खलु मम कल्लं जाव जलते विउलं असणं पाणं खाइमं साइमं उवक्खडावेत्ता मित्त-णाइ जाव चउण्हं सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्त-णाइ जाव चउण्ह य सुण्हाणं कुलघरवग्गं विउलेणं असण-पाण- खाइम-साइमेणं धूव-पुप्फ-वत्थ-गंध मल्लालंकारेण य सक्कारेत्ता सम्माणेत्ता तस्सेव मित्त-णाइ जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच-पंच सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खेइ वा संगोवेइ वा संवड्ढेइ वा ? एवं संपेहेइ, संपेहित्ता कल्लं जाव विउलं असणं पाणं खाइमं साइमं उवक्खडावेइ, मित्तणाइ जाव चउण्हं सुण्हाणं कुलवरवग्गं आमंतेइ ।