________________
ज्ञाताधर्मकथा
विभूसियं करेंति, करित्ता विउलं असणं पाणं खाइमं साइमं भोयाति भोयावित्ता सागरदत्तस्स उवणेति । तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सव्वालंकारविभूसियं करित्ता तं दमगपुरिसं एवं वयासी- एस णं देवाणुप्पिया ! मम धूया इट्ठा, एयं च णं अहं तव भारियत्ताए दलामि
भदियाए भद्दओ भविज्जासि । ६२ तए णं से दमगपुरिसे सागरदत्तस्स एयमद्वं पडिसुणेइ, पडिसुणित्ता सूमालियाए दारियाए
सद्धिं वासघरं अणुपविसइ, सूमालियाए दारियाए सद्धिं तलिगंसि णिवज्जइ । तए णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेइ, सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुढेइ, अब्भुट्टित्ता वासघराओ णिग्गच्छइ, णिग्गच्छित्ता खंडमल्लगं खंडघडं च गहाय मारामुक्के विव काए जामेव दिसं पाउब्भूए तामेव दिसं पडिगए | तए णं सा सूमालिया जाव गए णं से दमगपुरिसे त्ति कट्ट ओहयमणसंकप्पा जाव झियायइ। तए णं सा भद्दा कल्लं पाउप्पभायाए दासचेडिं सद्दावेइ, सद्दावेत्ता एवं वयासी-जाव सागरदत्तस्स एयमहूं णिवेदेइ । तए णं से सागरदत्ते तहेव संभंते समाणे जेणेव वासहरे तेणेव उवागच्छड़, उवागच्छित्ता समालियं दारियं अंके णिवेसेड़, णिवेसित्ता एवं वयासीअहो णं तुमं पुत्ता ! पुरापोराणाण जाव पच्चणुब्भवमाणी विहरसि । तं मा णं तुमं पुत्ता! ओहयमणसंकप्पा जाव झियाहि, तुम णं पुत्ता ! मम महाणसंसि विउलं असणं पाणं खाइमं साइमं जहा पोट्टिला जाव परिभाएमाणी विहराहि । तए णं सा सूमालिया दारिया एयमद्वं पडिसुणेइ, पडिसुणित्ता महाणसंसि विपुलं असणं पाणं खाइमं साइमं जाव दलमाणी विहरइ । तेणं कालेणं तेणं समएणं गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ तहेव समोसढाओ, तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभित्ता एवं वयासी- एवं खलु अज्जाओ ! अहं सागरस्स अणिट्ठा जाव अमणामा, णेच्छइ णं सागरए मम णामं वा जाव परिभोगं वा ? जस्स जस्स वि य णं दिज्जामि तस्स तस्स वि य णं अणिट्ठा जाव अमणामा भवामि, तुब्भे य णं अज्जाओ ! बणायाओ, एवं जहा पोट्टिला जाव उवलद्धे जेणं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेज्जामि | अज्जाओ तहेव भणंति, तहेव साविया जाया, तहेव चिंता, तहेव सागरदत्तं सत्थवाहं आपुच्छड़ जाव गोवालियाणं अंतिए पव्वइया । तए णं सा सूमालिया अज्जा जायाईरियासमिया जाव बंभयारिणी; बहहिं चउत्थछट्ठट्ठम जाव विहरइ ।
160