________________
ज्ञाताधर्मकथा
तए णं तस्स धण्णस्स सत्थवाहस्स अण्णया कयाइ पव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- सेयं खलु मम विउलं पणियभंडमायाए अहिच्छत्तं णयरिं वाणिज्जाए गमित्तए, एवं संपेहेइ, संपेहित्ता गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च चउव्विहं भंडं गेण्हइ, गेण्हित्ता सगडी-सागडं सज्जेइ, सज्जित्ता सगडी-सागडं भरेइ, भरित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया ! चंपाए णयरीए सिंघाडग जाव महापह-पहेसु उग्घोसेमाणाउग्घोसेमाणा एवं वयह- एवं खलु देवाणुप्पिया ! धण्णे सत्थवाहे विउले पणियं आदाय इच्छइ अहिच्छत्तं णयरिं वाणिज्जाए गमित्तए | तं जो णं देवाणप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे वा गोयमे वा गोवईए वा गिहिधम्मे वा गिहिधम्मचिंतए वा अविरूद्ध-विरुद्ध-वड्ढ-सावग-रत्तपड-णिग्गंथप्पभिई पासंडत्थे वा गिहत्थे वा, धण्णेणं सत्थवाहेणं सद्धिं अहिच्छत्तं णयरिं गच्छइ, तस्स णं धण्णे सत्थवाहे अच्छत्तगस्स छत्तगं दलयइ, अण्वाहणस्स उवाहणाओ दलयइ, अकुंडियस्स कुंडियं दलयइ, अपत्थयणस्स पत्थयणं दलयइ, अपक्खेवगस्स पक्खेवं दलयइ, अंतरा वि य से पडियस्स वा भग्गलुग्गस्स साहेज्जं दलयइ, सुहंसुहेण य णं अहिच्छत्तं संपावेइ, त्ति कट्ट दोच्चं पि तच्चं पि घोसणं घोसेह, घोसित्ता मम एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुबियपुरिसा जाव एवं वयासी-हंदि ! सुणंतु भगवंतो चंपाणगरीवत्थव्वा बहवे चरगा य जाव पच्चप्पिणंति । तए णं से कोडुबियपुरिसाणं घोसणं सोच्चा चंपाए णयरीए बहवे चरगा य जाव गिहत्था य जेणेव धण्णे सत्थवाहे तेणेव उवागच्छंति । तए णं धण्णे तेसिं चरगाण य जाव गिहत्थाण य अच्छत्तगस्स छत्तं दलयइ जाव पत्थयणं दलयइ, दलइत्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! चंपाए णयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा-पडिवालेमाणा चिट्ठह । तए णं चरगा य जाव गिहत्था य धण्णेणं सत्यवाहेणं एवं वुत्ता समाणा जाव चिट्ठति । तए णं धण्णे सत्थवाहे सोहणंसि तिहि-करण-णक्खत्तंसि विउलं असणं पाणं खाइमं साइम उवक्खडावेइ, उवक्खडावेत्ता मित्त-णाइ जाव आमंतेड़, आमंतित्ता भोयणं भोयावेइ, भोयावित्ता आपुच्छड़, आपुच्छित्ता सगडी-सागडं जोयावेइ, जोयावित्ता चंपाणयरीओ णिग्गच्छइ, णिग्गच्छित्ता णाइविप्पगिटेहिं अद्धाणेहिं वसमाणे-वसमाणे सुहेहिं वसहिपायरासेहिं अंगं जणवयं मज्झंमज्झेणं जेणेव देसग्गं तेणेव उवागच्छइ, उवागच्छित्ता सगडी-सागडं मोयावेइ, मोयावेत्ता सत्थणिवेसं करेइ, करित्ता
से सद्दावेइ, सद्दावित्ता एवं वयासी
147