________________
ज्ञाताधर्मकथा
राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेइ जाव सव्वालंका करेइ, करित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- खिप्पामेव भो देवायुप्पिया ! मणोरमं सीयं उवट्ठवेह जाव ते वि उवट्ठति । तए णं सक्के देविंदे देवराया आभियोगिए देवे सद्दावेइ, सद्दावित्ता एवं वयासी- खिप्पामेव अणेगखंभं जाव मनोरमं सीयं उवट्ठवेह । जाव सावि सीया तं चेव सीयं अणुपविट्ठा । तए णं मल्ली अरहा सीहासणाओ अब्भुढेइ, अब्भुद्वित्ता जेणेव मणोरमा सीया तेणेव उवागच्छइ, उवागच्छित्ता मणोरमंसीयं अणुपयाहिणी करेमाणा मणोरमं सीयं दुरुहइ, दुरुहित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे ।। तए णं कुंभए राया अट्ठारस सेणिप्पसेणीओ सद्दावेइ, सद्दावित्ता एवं वयासी- तुब्भे णं देवाणुप्पिया ! ण्हाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह। तेवि जाव परिवहति। तए णं सक्के देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हइ, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हइ, चमरे दाहिणिल्लं हेद्विल्लं, बली उत्तरिल्लं हेद्विल्लं,
अवसेसा देवा जहारिहं मणोरमं सीयं परिवहति । १६५ पुव् िउक्खित्ता माणुस्सेहिं, साहद्वरोमकूवेहिं ।
पच्छा वहति सीयं, असुरिंदसुरिंदणागेंदा ॥१॥ चलचवलकुंडलधरा, सच्छंदविउव्वियाभरणधारी । देविंददाणविंदा, वहति सीयं जिणिंदस्स ॥२॥ तए णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे अट्ठट्ठमंगलगा पुरओ अहाणुपुव्वीए एवं णिग्गमो जहा जमालिस्स | तए णं मल्लिस्स अरहओ णिक्खममाणस्स अप्पेइगया देवा मिहिलं रायहाणिं अभिंतरबाहिरं आसिय-संमज्जिय-संमट्ठ-सुइ-रत्यंतरावणवीहियं करेंति जाव परिधावति । तए णं मल्ली अरहा जेणेव सहस्संबवणे उज्जाणे, जेणेव असोगवरपायवे तेणेव उवागच्छड़, उवागच्छित्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता आभरणालंकारं ओमुयइ । तए णं पभावई हंसलक्खणेणं पडसाडएणं आभरणालंकारे पडिच्छइ । तए णं मल्ली अरहा सयमेव पंचमुट्ठियं लोयं करेइ । तए णं सक्के देविंदे देवराया मल्लिस्स केसे पडिच्छइ, पडिच्छित्ता खीरोदगसमुद्दे पक्खिवइ । तए णं मल्ली अरहा णमोत्थुणं सिद्धाणं ति कट्ठ सामाइयचरित्तं पडिवज्जइ ।
109