________________
७२
७३
७४
७५
७६
فاقا
७८
ज्ञाताधर्मकथा
तेणं कालेणं तेणं समएणं कुणाला णामं जणवए होत्था, वण्णओ । तत्थ णं सावत्थी णामं णयरी होत्था, वण्णओ । तत्थ णं रुप्पी कुणालाहिवई णामं राया होत्था, वण्णओ । तस्स णं रुप्पिस्स धूया धारिणीए देवीए अत्तया सुबाहु णामं दारिया होत्था, सुकुमाल - पाणिपाया जाव रूवेण य जोव्वणेण य लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाया यावि होत्था । तीसे णं सुबाहूए दारियाए अण्णया चाउम्मासिय-मज्जणए जाए यावि होत्था ।
तए णं से रुप्पी कुणालाहिवई सुबाहूए दारियाए चाउम्मासिय-मज्जणयं उवट्ठियं जाणइ, जाणित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी- एवं खलु देवाणुप्पिया! सुबाहू दारियाए कल्लं चाउम्मासिय-मज्जणए भविस्सइ, तं कल्लं तुब्भे णं रायमग्गमोगाढंसि चक्कंसि पुप्फमंडवंसि जल-थलय- दसद्धवण्णमल्लं साहरेह, एगं महं सिरिदामगंड गंधद्धणिं मुयंतं उल्लोयंसि ओलएह । तेवि तहेव ओलइंति ।
तए णं रुप्पी कुणालाहिवई सुवण्णगार - सेणिं सद्दावेइ, सद्दावित्ता एवं वयासी- खिप्पामेव भो देवाणुप्पिया! रायमग्गमोगाढंसि पुप्फमंडवंसि णाणाविहपंच वण्णेहिं तंदुलेहिं णगरं आलिहह। तस्स बहुमज्झदेसभाए पट्टयं रएह, रइत्ता जाव पच्चप्पिणंति ।
तए णं से रूप्पि कुणालाहिवई हत्थिखंधवरगए चाउरंगिणीए सेणाए महया भड-चडकर-रहपहकरविंद-परिक्खित्ते अंतेउर-परियाल - संपरिवुडे सुबाहुं दारियं पुरओ कट्टु जेणेव रायमग्गे, जेणेव पुप्फमंडवे तेणेव उवागच्छइ, उवागच्छित्ता हत्थिखंधाओ पच्चोरुहइ, पच्चोरुहित्ता पुप्फमंडवं अणुपविसइ, अणुपविसित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे ।
तओ णं ताओ अंतेउरियाओ सुबाहुं दारियं पट्टयंसि दुरूहेंति, दुरूहित्ता सेयपीयएहिं कलसेहिं ण्हार्णेति, सव्वालंकारविभूसियं करेंति, करित्ता पिउणो पायं वंदिउं उवर्णेति । तणं सुबाहू दारिया जेणेव रुप्पी तेणेव उवागच्छइ, उवागच्छित्ता पायग्गहणं करेइ ।
तए णं से रुप्पी राया सुबाहुं दारियं अंके णिवेसेइ, णिवेसित्ता सुबाहुए दारियाए रुवेण जोव्वणेण य लावण्णेण य जायविम्हए वरिसधरं सद्दावेइ, सद्दावित्ता एवं वयासी- तुमं णं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागर-णगर जाव गिहाणि अणुपविससि, तं अत्थियाई से कस्सइ रण्णो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुव्वे, जारिसए णं इमीसे सुबाहुदारिया मज्जणए ?
तए णं से वरिसधरे रुप्पिं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासीएवं खलु सामी ! अहं अण्णया तुब्भं दोच्चेणं मिहिलं गए । तत्थ णं मए कुंभगस्स रण्णो धूयाए, पभावईए देवीए अत्तयाए मल्लीए विदेहरायवरकण्णयाए मज्जणए दिट्ठे । तस्स मज्जणगस्स इमे सुबाहूए दारियाए मज्जणए सयसहस्सइमं पि कलं ण अग्घेइ ।
95