________________
२
3
४
19
भगवई सुत्त
२-११ उद्देसो
कइविहा णं भंते! अणंतरोववण्णगा एगिंदिया पण्णत्ता ? गोयमा ! पंचविहा अणंतरो ववण्णगा एगंदिया पण्णत्ता, तं - पुढविकाइया- दुयाभेओ जहा एगिंदियसएसु बायरवणस्सइकाइया य ।
जाव
कहिं णं भंते ! अणंतरोववण्णगाणं बायरपुढविकाइयाणं ठाणा पण्णत्ता ? गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु, तं जहा- रयणप्पभाए एवं जहा ठाणपए जाव दीवेसु समुद्देसु। एत्थ णं अणंतरोववण्णगाणं बायरपुढविकाइयाणं ठाणा पण्णत्ता, उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेज्जइभागे । अणंतरोववण्णग-सुहुमपुढ - विकाइया एगविहा अविसेसमणाणत्ता सव्वलोए परियावण्णा पण्णत्ता, समणाउसो ! एवं एएणं कमेणं सव्वे एगिंदिया भाणियव्वा, सट्ठाणाइं सव्वेसिं जहा ठाणपए । तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घाय-सट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं । सुहुमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय त्ति ।
अणंतरोववण्णगाणं सुहुमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ पण्णत्ताओ? गोयमा ! अट्ठ कम्मप्पगडीओ पण्णत्ताओ । एवं जहा एगिंदियसएस अणंतरोववण्णगउद्देसए तहेव पण्णत्ताओ, तहेव बंधंति, तहेव वेदेंति जाव अणंतरोववण्णगा बायरवणस्सइकाइया । अणंतरोववण्णग-एगिंदिया णं भंते! कओ उववज्जंति ? गोयमा ! जहेव ओहिए उद्देसओ भणिओ तहेव ।
अणंतरोववण्णग-एगिंदियाणं भंते! कइ समुग्धाया पण्णत्ता ? गोयमा! दोण्णि समुग्घाया पण्णत्ता, तं जहा- वेयणासमुग्धाए य कसायसमुग्धा य ।
घ
अणंतरोववण्णग-एगिंदिया णं भंते ! किं तुल्लट्ठिईया तुल्लविसेसाहियं कम्मं पकरेंति, पुच्छा तहेव? गोयमा! अत्थेगइया तुल्लट्ठिईया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया तुल्लट्ठिईया वेमायविसेसाहियं कम्मं पकरेंति ।
से केणणं भंते ! जाव वेमायविसेसाहियं कम्मं पकरेंति ? गोयमा ! अणंतरोववण्णगा एगिंदिया दुविहा पण्णत्ता, तं जहा- अत्थेगइया समाउया समोववण्णगा, अत्थेगइया समाउया विसमोववण्णगा । तत्थ णं जे ते समाउया समोववण्णगा ते णं तुल्लट्ठिईया तुल्लविसेसाहियं कम्मं पकरेंति। तत्थ णं जे ते समाउया विसमोववण्णगा ते णं तुल्लट्ठिईया वेमायविसेसाहियं कम्मं पकरेंति। से तेणद्वेणं गोयमा! जाव वेमायविसेसाहियं कम्मं पकरेंति ॥ सेवं भंते ! सेवं भंते ! ॥
8
कइविहा णं भंते! परंपरोववण्णगा एगिंदिया पण्णत्ता ? गोयमा ! पंचविहा परंपरोव - वण्णगा एगिंदिया पण्णत्ता, तं जहा - पुढविकाइया एवं भेओ चउक्कओ जाव वणस्सइकाइय त्ति। परंपरोववण्णग-अपज्जत्त-सुहुम- पुढविकाइए णं भंते ! इमीसे रयणप्पभाए पुढवीए पुरत्थिमिल्ले चरिमंते समोहए, समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पच्चत्थि
625