________________
भगवई सुत्त एवं उड्ढलोगखेत्तणालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तणालीए बाहिरिल्ले खेत्ते उववज्जंता सो चेव गमओ णिरवसेसो भाणियव्वो जाव बायरवणस्सइकाइओ पज्जत्तओ बायर वणस्सइ-काइएसु पज्जत्तएसु उववाइओ। अपज्जत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरथिमिल्ले चरिमंते समोहए समोहणित्ता जे भविए लोगस्स पुरथिमिल्ले चेव चरिमंते अपज्जत्तसुहमपुढविकाइयत्ताए उववज्जित्तए, से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा! एगसमइएण वा, दुसमइएण वा, तिसमइएण वा, चउसमइएण वा, विग्गहेणं उववज्जेज्जा । से केणटेणं भंते ! एवं वुच्चइ-एगसमइएण वा जाव उववज्जेज्जा ? एवं खलु गोयमा ! मए सत्त सेढीओ पण्णत्ताओ, तं जहा-उज्जुआयया जाव अद्धचक्कवाला | उज्जुआययाए सेढीए उववज्जमाणे एगसमइएणं विग्गहेणं उववज्जेज्जा। एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा। दुहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेढिं उववज्जित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा, से तेणटेणं जाव उववज्जेज्जा | एवं अपज्जत्तसुहुमपुढविकाइओ लोगस्स पुरथिमिल्ले चरिमंते समोहए, समोहणित्ता लोगस्स पुरथिमिल्ले चेव चरिमंते अपज्जत्तएसु पज्जत्तएसु य सुहुमपुढविकाइएसु, अपज्जत्तएसु पज्जत्तएसु सुहुमआउकाइएसु, अपज्जत्तएसु पज्जत्तएसु सुहुमतेउक्काइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बायरवाउकाइएसु, अपज्जत्तएसु पज्जत्तएसु य सुहुमवणस्सइकाइएसु, अपज्जत्तएसु पज्जत्तएसु य बारससु वि ठाणेसु एएणं चेव कमेणं भाणियव्वो । सुहुमपुढविकाइओ पज्जत्तओ-एवं चेव णिरवसेसो बारससु वि ठाणेसु उववाएयव्वो । एवं एएणं गमएणं जाव सुहुमवणस्सइकाइओ पज्जत्तओ सुहुम-वणस्सइकाइएसु पज्जत्तएसु चेव भाणियव्वो । अपज्जत्तसुहुमपुढविकाइए णं भंते ! लोगस्स पुरथिमिल्ले चरिमंते समोहए समोहणित्ता जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जत्तसुहमपुढविकाइएसु उववज्जित्तए से णं भंते ! कइसमइएणं विग्गहेणं उववज्जेज्जा? गोयमा ! दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं उववज्जेज्जा । से केणटेणं भंते ! एवं वुच्चइ ? एवं खलु गोयमा ! मए सत्त सेढीओ पण्णत्ता, तं जहाउज्जुआयता जाव अद्धचक्कवाला । एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्गहेणं उववज्जेज्जा, दुहओवंकाए सेढीए उववज्जमाणे जे भविए एगपयरंसि अणुसेढिं उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववज्जेज्जा, जे भविए विसेढिं उववज्जित्तए से णं चउसमइएणं विग्गहेणं उववज्जेज्जा | से तेणटेणं गोयमा ! एवं वुच्चइ । एवं एएणं गमएणं पुरथिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयव्वो जाव सुहुमवणस्सइकाइओ पज्जत्तओ सुहुमवणस्सइकाइएसु पज्जत्तएसु चेव । सव्वेसिं दुसमइओ तिसमइओ चउसमइओ विग्गहो भाणियव्वो ।
622