________________
भगवई सुत्त
चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए से तं खुड्डागकलिओगे | से तेणटेणं गोयमा! जाव कलिओगे |
|
|
खुड्डागकडजुम्मणेरइया णं भंते ! कओ उववज्जंति-किं णेरइएहिंतो उववज्जति, पुच्छा? गोयमा! णो णेरइएहिंतो उववज्जंति। एवं णेरइयाणं उववाओ जहा वक्कंतीए तहा भाणियव्वो। ते णं भंते ! जीवा एगसमएणं केवइया उववज्जति ? गोयमा ! चत्तारि वा अट्ट वा बारस वा सोलस वा संखेज्जा वा असंखेज्जा वा उववज्जति | ते णं भंते ! जीवा कहं उववज्जंति ? गोयमा ! से जहाणामए पवए पवमाणे अज्जवसाण निव्वत्तिएणं करणोवाएणं एवं जहा पंचविंसइमे सए अट्ठमुद्देसए णेरइयाणं वत्तव्वया तहेव इह वि भाणियव्वा जाव आयप्पओगेणं उववज्जंति, णो परप्पओगेणं उववज्जति | रयणप्पभाप्रढविखड्डागकडजम्मणेरइया णं भंते! कओ उववज्जति- किं णेरइएहितो उववज्जति पुच्छा ? गोयमा ! एवं जहा ओहियणेरइयाणं वत्तव्वया सच्चेव रयणप्पभाए वि भाणियव्वा जाव णो परप्पओगेणं उववज्जंति । एवं सक्करप्पभाए वि जाव अहेसत्तमाए एवं उववाओ जहा वक्कंतीए । सेसं तहेव । खुड्डागतेओगणेरइया णं भंते ! कओ उववज्जंति- किं णेरइएहिंतो उववज्जंति, पुच्छा ? गोयमा ! उववाओ जहा वक्कंतीए । ते णं भंते! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! तिण्णि वा सत्त वा एक्कारस वा पण्णरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति । सेसं जहा कडजुम्मस्स, एवं जाव अहेसत्तमाए । खुड्डागदावरजुम्मणेरड्या णं भंते ! कओ उववज्जंति, पुच्छा ? गोयमा ! एवं जहेव खुड्डागकडजुम्मे, णवरं-परिमाणं दो वा छ वा दस वा चोद्दस वा संखेज्जा वा असंखेज्जा वा उववज्जंति । सेसं तं चेव जाव अहेसत्तमाए | खुड्डागकलियोगणेरड्या णं भंते ! कओ उववज्जति, पुच्छा ? गोयमा ! एवं जहेव खडडागकडजम्मे, णवरं-परिमाणं एक्को वा पंच वा णव वा तेरस वा संखेज्जा वा असंखेज्जा वा उववज्जंति | सेसं तं चेव । एवं जाव अहेसत्तमाए || सेवं भंते ! सेवं भंते ! ||
॥ पढमो उद्देसो समत्तो |
इक्कतीसइमं सतं
बीओ उद्देसो
कण्हलेस्स-खुड्डाग-कडजुम्म-णेरड्या णं भंते ! कओ उववज्जंति, पुच्छा ? गोयमा ! एवं चेव जहा ओहियगमो जाव णो परप्पओगेणं उववज्जंति, णवरं-उववाओ जहा वक्कंतीए धूमप्पभापुढविणेरइयाणं, सेसं तं चेव ।
610