________________
भगवई सुत्त जहा णियंठे । अहक्खाए जहा सिणाए, णवरं-जइ सलेस्से होज्जा, एगाए सुक्कलेस्साए होज्जा। सामाइयसंजए णं भंते ! किं वड्ढमाणपरिणामे होज्जा, हीयमाणपरिणामे होज्जा, अवट्ठियपरिणामे होज्जा ? गोयमा ! वड्ढमाणपरिणामे वा होज्जा, एवं जहा पुलाए | एवं जाव परिहारविसुद्धिए। सुहमसंपराए णं भंते ! पुच्छा ? गोयमा ! वड्ढमाणपरिणामे वा होज्जा, हीयमाण-परिणामे वा होज्जा, णो अववियपरिणामे होज्जा | अहक्खाए जहा णियंठे ।
सामाइयसंजए णं भंते! केवइयं कालं वड्ढमाणपरिणामे होज्जा ? गोयमा ! जहण्णेणं एक्कं समयं, एवं जहा पुलाए । एवं जाव परिहारविसुद्धिए । सुहमसंपरायसंजए णं भंते ! केवइयं कालं वड्ढमाणपरिणामे होज्जा? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं अंतोमुहुत्तं । से णं भंते ! केवइयं कालं हीयमाण परिणामे होज्जा? गोयमा ! एवं चेव।
9x
अहक्खायसंजए णं भंते ! केवइयं कालं वड़ढमाणपरिणामे होज्जा ? गोयमा ! जहण्णेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहत्तं । से णं भंते ! केवइयं कालं अवट्ठिय परिणामे होज्जा? गोयमा ! जहण्णेणं एक्क समयं, उक्कोसेणं देसूणा पुव्वकोडी । सामाइयसंजए णं भंते ! कइ कम्मप्पगडीओ बंधइ ? गोयमा ! सत्तविहबंधए वा, अट्ठविहबंधए वा एवं जहा बउसे । एवं जाव परिहारविसुद्धिए । सुहमसंपरायसंजमे णं भंते ! पुच्छा ? गोयमा ! आउय-मोहणिज्जवज्जाओ छ कम्मप्पगडीओ बंधइ। अहक्खायसंजए जहा सिणाए । सामाइयसंजए णं भंते ! कइ कम्मप्पगडीओ वेदेइ ? गोयमा ! णियमं अट्ठ कम्म- प्पगडीओ वेदेइ। एवं जाव सुहमसंपराए । अहक्खाए णं भंते! पुच्छा ? गोयमा! सत्तविहवेयए वा, चउव्विहवेयए वा । सत्त वेदेमाणे मोहणिज्जवज्जाओ सत्त कम्मप्पगडीओ वेदेइ । चत्तारि वेदेमाणे वेयणिज्जाउय- णामगोयाओ चत्तारि कम्मप्पगडीओ वेदेइ । सामाइयसंजए णं भंते! कइ कम्मप्पगडीओ उदीरेइ ? गोयमा! सत्तविह उदीरए वा, अट्ठविहउदीरए वा, छव्विहउदीरए वा एवं जहा बउसो । एवं जाव परिहारविसुद्धिए । सुहमसंपराए णं भंते ! पुच्छा ? गोयमा ! छव्विहउदीरए वा, पंचविहउदीरए वा । छ उदीरेमाणे आउय-वेयणिज्जवज्जाओ छ कम्मप्पगडीओ उदीरेइ, पंच उदीरेमाणे आउय-वेयणिज्जमोहणिज्जवज्जाओ पंच कम्मप्पगडीओ उदीरेइ । अहक्खायसंजए णं भंते ! पुच्छा ? गोयमा ! पंचविहउदीरए वा, दुविहउदीरए वा, अणुदीरए वा। पंच उदीरेमाणे आउयवेयणिज्ज-मोहणिज्ज-वज्जाओ, सेसं जहा णियंठस्स।
586