________________
भगवई सुत्त
१०६
परमाणपोग्गले णं भंते ! सव्वेए कालओ केवचिरं होइ ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं | णिरेए कालओ केवचिरं होइ? गोयमा ! जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं |
१०७
दुपएसिए णं भंते! खंधे देसेए कालओ केवचिरं होइ ? गोयमा! जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जडभागं । सव्वेए कालओ केवचिरं होड़ ? गोयमा! जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं | णिरेए कालओ केवचिरं होइ ? गोयमा! जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। एवं जाव अणंत- पएसिए । परमाणुपोग्गला णं भंते ! सव्वेया कालओ केवचिरं हॉति ? गोयमा! सव्वद्धं । णिरेया णं भंते! कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं ।। दुप्पएसिया णं भंते ! खंधा देसेया कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं। सव्वेया णं भंते! कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं | णिरेया णं भंते ! कालओ केवचिरं होंति ? गोयमा ! सव्वद्धं । एवं जाव अणंतपएसिया । परमाणुपोग्गलस्स णं भंते ! सव्वेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। परहाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं एवं चेव । णिरेयस्स णं भंते! केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पड़च्च जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं | परद्वाणंतरं पइच्च जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं । दुपएसियस्स णं भंते ! खंधस्स देसेयस्स केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं असंखेज्जं कालं। परहाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं अणंतं कालं । सव्वेयस्स णं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! एवं चेव जहा देसेयस्स। णिरेयस्स णं भंते! केवइयं कालं अंतरं होइ ? गोयमा ! सट्ठाणंतरं पड़च्च जहण्णेणं एक्कं समयं, उक्कोसेणं आवलियाए असंखेज्जइभागं । परहाणंतरं पडुच्च जहण्णेणं एक्कं समयं, उक्कोसेणं अणंतं कालं । एवं जाव अणंतपएसियस्स |
|११२
परमाणपोग्गलाणं भंते ! सव्वेयाणं केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं । णिरेयाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं ।
दपएसियाणं भंते ! खंधाणं देसेयाणं केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं । सव्वेयाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं । णिरेयाणं भंते ! केवइयं कालं अंतरं होइ ? गोयमा ! णत्थि अंतरं । एवं जाव अणंतपएसियाणं । एएसि णं भंते! परमाणपोग्गलाणं सव्वेयाणं णिरेयाण य कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा परमाणुपोग्गला सव्वेया, णिरेया असंखेज्जगुणा |
564