________________
भगवई सुत्त
१६ /
एएसि णं भंते! एगपएसोगाढाणं, संखेज्जपएसोगाढाणं, असंखेज्जपएसोगाढाण य पोग्गलाणं दव्वट्ठयाए, पएसट्ठयाए, दव्वट्ठपएसट्ठयाए कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठयाए, संखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए संखेज्जगणा, असंखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए असंखेज्जगणा। पएसट्ठयाए-सव्वत्थोवा एगपएसोगाढा पोग्गला अपएसट्ठयाए, संखेज्जपएसोगाढा पोग्गला पएसट्ठयाए संखेज्जगुणा, असंखेज्जपएसोगाढा पोग्गला पएसट्ठयाए असंखेज्जगुणा। दव्वट्ठपएसट्ठयाए-सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठअपएसट्ठयाए, संखेज्ज-पएसोगाढा पोग्गला दव्वट्ठयाए संखेज्जगुणा, ते चेव पएसट्ठयाए संखेज्जगुणा, असंखेज्ज- पएसोगाढा पोग्गला दव्वट्ठयाए असंखेज्जगुणा, ते चेव पएसट्ठयाए असंखेज्जगुणा । एएसि णं भंते ! एगसमयडिईयाणं, संखेज्जसमयट्टिईयाणं, असंखेज्जसमयडिईयाण य पोग्गलाणं दव्वट्ठयाए जाव कयरे कयरेहिंतो अप्पा वा जाव विसेसाहिया वा ? गोयमा! जहा ओगाहणाए तहा ठिईए वि भाणियव्वं अप्पाबहुगं । एएसि णं भंते ! एगगुणकालगाणं, संखेज्जगुणकालगाणं, असंखेज्जगुणकालगाणं, अणंतगुणकालगाणं य पोग्गलाणं दव्वट्ठयाए, पएसट्ठयाए, दव्वट्ठपएसट्ठयाए कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! एएसिं जहा परमाणपोग्गलाणं अप्पाबहगं तहा एएसि पि अप्पाबगं, एवं सेसाण वि वण्ण-गंध-रसाणं । एएसिं णं भंते ! एगगुणकक्खडाणं, संखेज्जगुणकक्खडाणं, असंखेज्जगुणकक्खडाणं, अणंतगुणकक्खडाण य पोग्गलाणं दव्वट्ठयाए, पएसट्टयाए, दव्वट्ठपएसट्ठयाए कयरे कयरेहितो अप्पा वा जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा एगगुणकक्खडा पोग्गला दव्वट्ठयाए, संखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए संखेज्जगुणा, असंखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए असंखेज्जगुणा, अणंतगुणकक्खडा पोग्गला दव्वट्ठयाए अणंतगुणा । पएसट्ठयाए एवं चेव, णवरंसंखेज्जगणकक्खडा पोग्गला पएसद्वयाए असंखेज्जगणा। सेसं तं चेव । दव्वदुपए-सट्टयाएसव्वथोवा एगगुणकक्खडा पोग्गला दव्वट्ठ-अपएसट्टयाए । संखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए संखेज्जगुणा, ते चेव पएसट्ठयाए संखेज्जगुणा । असंखेज्जगुणकक्खडा पोग्गला दव्वट्ठयाए असंखेज्जगुणा, ते चेव पएसट्ठयाए असंखेज्जगुणा । अणंतगुणकक्खडा पोग्गला दव्वट्ठयाए अणंतगुणा, ते चेव पएसट्ठयाए अणंतगुणा । एवं मध्य-गरुय-लह्याण वि अप्पाबहुयं। सीय-उसिण-णिद्ध-लुक्खाणं जहा वण्णाणं तहेव । परमाणुपोग्गले णं भंते ! दव्वट्ठयाए किं कडजुम्मे, तेओए, दावरजुम्मे, कलिओगे? गोयमा ! णो कडजुम्मे, णो तेओए, णो दावरजुम्मे, कलिओगे । एवं जाव अणंतपएसिए खंधे । परमाणुपोग्गला णं भंते ! दव्वट्ठयाए किं कडजुम्मा, पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं णो कडजुम्मा, णो तेओगा, णो दावरजुम्मा, कलिओगा । एवं जाव अणंतपएसिया खंधा ।
559