________________
२०
२१
२२
२३
२४
२५
२६
२७
२८
२९
30
भगवई सुत्त
ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं कडजुम्मा वि जाव कलिओग वि । एवं णेरड्या वि । एवं जाव वेमाणिया |
सिद्धा णं भंते! पएसट्ठयाए किं कडजुम्मा, पुच्छा ? गोयमा ! ओघादेसेणं वि विहाणादेसेण वि कजुमा; णो तेओगा, णो दावरजुम्मा, णो कलिओगा ।
जीवे णं भंते ! किं कडजुम्मपएसोगाढे, पुच्छा ? गोयमा ! सिय कडजुम्मपए- सोगाढे जाव सिय कलि ओगपएसोगाढे । एवं जाव सिद्धे ।
जीवा णं भंते ! किं कडजुम्मपएसोगाढा, पुच्छा ? गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा, णो तेओगपएसोगाढा, णो दावरपएसोगाढा, णो कलिओगपएस गाढा । विहाणा-देसेणं कडजुम्मपएसोगाढा वि जाव कलिओग पएसोगाढा वि ।
णेरइयाणं भंते ! किं कडजुम्मपएसोगाढा, पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मपएसोगाढा जाव सिय कलिओगपएसोगाढा । विहाणादेसेणं कडजुम्मपएसोगाढा ि जाव कलिओगपएसोगाढा वि । एवं एगिंदियसिद्धवज्जा सव्वे वि । सिद्ध-एगिंदिया य जहा जीवा ।
जीवे णं भंते ! किं कडजुम्मसमयट्ठिईए, पुच्छा ? गोयमा ! कडजुम्मसमयट्ठिईए, णो ओगसमयईिया, णो दावरसमयट्ठिईया, णो कलिओगसमयट्ठिईए |
णेरइए णं भंते ! पुच्छा ? गोयमा ! सिय कडजुम्मसमयट्ठिईए जाव सिय कलिओगसमयट्ठिईए। एवं जाव वेमाणिए । सिद्धे जहा जीवे ।
जीवा णं भंते! पुच्छा ? गोयमा ! ओघादेसेण वि विहाणादेसेण वि कडजुम्मसमयट्ठिईया, णो तेओगसमयट्ठिईया, णो दावरसमयट्ठिईया, णो कलिओगसमयट्ठिईया।
णेरइयाणं भंते ! पुच्छा? गोयमा ! ओघादेसेणं सिय कडजुम्मसमयट्ठिईया जाव सिय कलिओगसमयईया वि । विहाणादेसेणं कडजुम्मसमयद्विईया वि जाव कलिओ - समयट्ठिईया वि । एवं जाव वेमाणिया । सिद्धा जहा जीवा ।
जीवे णं भंते ! कालवण्णपज्जवेहिं किं कडजुम्मे, पुच्छा ? गोयमा ! जीवपएसे पडुच्च णो कडजुम्मे जाव णो कलिओगे । सरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलिओगे । एवं जाव वेमाणिए । सिद्धो चेव ण पुच्छिज्जइ ।
जीवा णं भंते ! कालवण्णपज्जवेहिं, पुच्छा ? गोयमा ! जीवपएसे पडुच्च ओघादेसेण वि विहाणादेसेण वि णो कडजुम्मा जाव णो कलिओगा । सरीरपएसे पडुच्च ओघादेसेणं सिय कडजुम्मा जाव सिय कलिओगा, विहाणादेसेणं कडजुम्मा वि जाव कलिओगा वि । एवं जाव वेमाणिया । एवं णीलवण्णपज्जवेहिं दंडओ भाणियव्वो एगत्तपुहत्तेणं । एवं जाव लुक्खफासपज्जवेहिं ।
जीवे णं भंते ! आभिणिबोहियणाणपज्जवेहिं किं कडजुम्मे, पुच्छा ? गोयमा ! सिय कडजुम्मे जाव सिय कलिओगे । एवं एगिंदियवज्जं जाव वेमाणिए ।
555