________________
18
14
وا
भगवई सुत्त
रयणप्पभापुढविणेरइए णं भंते! जे भविए मणुस्सेसु उववज्जित्तए, से णं भंते! केवइयकालठिईएसु उववज्जेज्जा ?
गोयमा ! जहण्णेणं मासपुहुत्तट्ठिईएसु, उक्कोसेणं पुव्वकोडीआउएसु । अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजोणिएसु उववज्जंतस्स तहेव, णवरं- परिमाणे जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा उववज्जंति । जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं
संवेहं करेज्जा | सेसं तं चेव ।
जहा रयणप्पभाए वत्तव्वया तहा सक्करप्पभाए वि, णवरं-जहण्णेणं वासपुहुत्तट्ठिईएसु, उक्कोसेणं पुव्वकोडीआउएसु । ओगाहणा-लेस्सा-णाण-ट्ठिइ-अणुबंध-संवेह-णाणत्तं च जाणेज्जा जहेव तिरिक्खजोणियउद्देसए । एवं जाव तमापुढविणेइ ।
जइ णं भंते ! तिरिक्ख-जोणिएहिंतो उववज्जंति- किं एगिंदिय-तिरिक्ख-जोणिए- हिंतो उववज्जंति जाव पंचिंदियतिरिक्खजोणिएहिंतो उववज्जंति ? गोयमा ! एगिंदिय-तिरिक्खजोणिहिंतो उववज्जंति एवं जहा पंचिंदियतिरिक्ख-जोणियउद्देसए, णवरं ते वाऊ पडिसेहेयव्वा, सेसं तं चेव जाव पुढविक्काइए णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते ! केवइयकालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तट्ठिईए, उक्कोसेणं पुव्वकोडीआउएसु उववज्जेज्जा ।
ते णं भंते ! जीवाएगसमएणं केवइया उववज्जंति ? गोयमा ! जहेव पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्स पुढविक्काइयस्स वत्तव्वया सा चेव इह वि उववज्जमाणस्स भाणियव्वा णवसु वि गमएसु, णवरं- तइय-छट्ठ-णवमेसु गमएसु परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा उववज्जंति । जाहे अप्पणा जहण्णकालट्ठिईओ भवइ ताहे पढमगमए, अज्झवसाणा पसत्था वि अप्पसत्था वि, बिड्यगमए अप्पसत्था, तइयगमए पसत्था भवंति, सेसं तं चेव णिरवसेसं ।
जड् णं भंते! आउक्काइए, पुच्छा ? गोयमा ! एवं आउक्काइयाण वि । एवं वणस्सइ-काइया वि। एवं जाव चउरिंदियाण वि I असण्णिपंचिंदियतिरिक्खजोणिय-सण्णिपंचिंदियतिरिक्खजोणिय-असण्णिमणुस्ससण्णिमणुस्सा य एए सव्वे वि जहा पंचिंदियतिरिक्खजोणियउद्देसए तहेव भाणियव्वा, णवरं - एयाणि चेव परिमाण - अज्झवसाण - णाणत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि । सेसं तहेव णिरवसेसं ।
जाव
जइ णं भंते ! देवेहिंतो उववज्जंति- किं भवणवासिदेवेहिंतो उववज्जंति, वेमाणियदेवेहिंतो उववज्जंति ? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जंति जाव वेमाणियदेवेहिंतो वि उववज्जंति ।
जइ णं भंते ! भवणवासिदेवेहिंतो उववज्जंति- किं असुरकुमारेहिंतो उववज्जंति जाव थणियकुमारेहिंतो उववज्जंति ? गोयमा ! असुरकुमारेहिंतो वि उववज्जंति जाव थणियकुमारेहिंतो वि उववज्जंति ।
८ असुरकुमारे णं भंते ! जे भविए मणुस्सेसु उववज्जित्तए, से णं भंते! केवइयकाल- ठिईएसु
उववज्जेज्जा ?
535