________________
भगवई सुत्त पंच धणुसयाई। ठिई जहण्णेणं मासपुहुत्तं, उक्कोसेणं पुव्वकोडी । एवं अणुबंधो वि । भवादेसेणं दो भवग्गहणाई, कालादेसेणं जहण्णेणं तिण्णि पलिओवमाइं मासपुहुत्तमब्भहियाई, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाइं जाव एवइयं कालं गइरागई करेज्जा | सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, जहा सण्णिपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्स मज्झिमेसु तिसु गमएसु वत्तव्वया भाणिया एस चेव एयस्स वि मज्झिमेसु तिसु गमएसु णिरवसेसा भाणियव्वा, णवरं- परिमाणं उक्कोसेणं संखेज्जा उववज्जंति. सेसं तं चेव ।
४१
४२
सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, सच्चेव पढमगमगवत्तव्वया, णवरं- ओगाहणा जहण्णेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं । ठिई अणुबंधो जहण्णेणं पुव्वकोडी उक्कोसेण वि पव्वकोडी, सेसं तहेव जाव भवादेसो त्ति, कालादेसेणं जहण्णेणं पव्वकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं तिण्णि पलिओवमाइं पुव्वकोडी- पुहुत्तमब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा | सो चेव जहण्णकालट्ठिईएस उववण्णो, एस चेव वत्तव्वया, णवरं-कालादेसेणं जहण्णेणं पुव्वकोडी अंतोमुत्तमब्भहिया, उक्कोसेणं चत्तारि पुव्वकोडीओ चउहिं अंतोमुत्तेहिं अब्भहियाओ, जाव एवइयं कालं गइरागई करेज्जा । सो चेव उक्कोसकालढिईएस् उववण्णो, जहण्णेणं तिण्णि पलिओवमाइं, उक्कोसेणं वि तिण्णि पलिओवमाइं, एस चेव लद्धी जहेव सत्तमगमे । भवादेसेणं दो भवग्गहणाइं । कालादेसेणं जहण्णेणं तिण्णि पलिओवमाइं पुव्वकोडीए अब्भहियाई, उक्कोसेणं वि तिण्णि पलिओवमाइं पव्वकोडीए अब्भहियाई, जाव एवइयं कालं गइरागई करेज्जा । जइ णं भंते ! देवेहिंतो उववज्जति-किं भवणवासिदेवेहिंतो उववज्जति, वाणमंतर-जोइसियवेमाणियदेवेहिंतो उववज्जंति ? गोयमा ! भवणवासिदेवेहिंतो वि उववज्जंति जाव वेमाणियदेवेहिंतो वि उववज्जंति।
जइ णं भंते ! भवणवासिदेवेहिंतो उववज्जति किं असुरकुमारभवणवासिदेवेहिंतो उववज्जंति जाव थणियकुमारभवणवासिदेवेहिंतो उववज्जंति, पुच्छा ? गोयमा ! असुरकुमार जाव
थणियकुमारभवणवासिदेवेहिंतो उववज्जति । ४७ असुरकुमारे णं भंते ! जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए, से णं भंते!
केवइयकालठिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं अंतोमुहुत्तट्टिईएसु, उक्कोसेणं पुव्वकोडीआउएसु उववज्जेज्जा । असुरकुमाराणं लद्धी णवसु वि गमएसु जहा पुढविक्काइएसु उववज्जमाणस्स | भवादेसेणं सव्वत्थ अट्ठ भवग्गहणाई उक्कोसेणं, जहण्णेणं दोण्णि भवग्रहणाई । ठिइं संवेहं च सव्वत्थ जाणेज्जा।
च
णागकुमारे णं भंते ! जे भविए, पुच्छा ? गोयमा ! एस चेव वत्तव्वया, णवरं-ठिइं संवेहं च जाणेज्जा । एवं जाव थणियकुमारे ।
533