________________
भगवई सुत्त
२०
जइ णं भंते ! संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्खजोणिएहिंतो उववज्जति किं जलयरेहिंतो उववज्जंति ? एवं जाव पज्जत्त-संखेज्जवासाउय-सण्णिपंचिंदिय-तिरिक्ख-जोणिए णं भंते! जे भविए असुरकुमारेसु उववज्जित्तए, से णं भंते । केवइयकालढिईएसु उववज्जेज्जा ? गोयमा ! जहण्णेणं दसवाससहस्सट्ठिईएसु, उक्कोसेणं साइरेगसागरोवम- हिईएसु उववज्जेज्जा ।। ते णं भंते ! जीवा एगसमएणं केवइया उववज्जंति ? गोयमा ! एएसिं रयणप्पभा-पढविगमगसरिसा णव गमगा णेयव्वा, णवरं-जाहे अप्पणा जहण्णकालट्ठिईओ भवइ, ताहे तिसु वि गमएसु इमं णाणत्तं-चत्तारि लेस्साओ, अज्झवसाणा पसत्था, णो अप्पसत्था, सेसं तं चेव ।
संवेहो साइरेगेण सागरोवमेण कायव्वो ॥९॥ __ जइ णं भंते ! मणुस्सेहिंतो उववज्जंति- किं सण्णिमणुस्सेहिंतो उववज्जत्ति, असण्णि
मणुस्सेहिंतो उववज्जति ? गोयमा ! सण्णिमणुस्सेहिंतो उववज्जति, णो असण्णिमणुस्सेहितो उववज्जंति । जइ णं भंते ! सण्णिमणुस्सेहिंतो उववज्जंति किं संखेज्जवासाउयसण्णिमणुस्सेहितो उववज्जति, असंखेज्जवासाउयसण्णिमणुस्सेहिंतो उववज्जति ? गोयमा ! संखेज्जवासाउय सण्णिमणुस्सेहिंतो उववज्जंति, असंखेज्जवासाउय सण्णिमणुस्सेहितो वि उववज्जति । असंखेज्जवासाउयसण्णिमणुस्से णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवइवकालटिईएसु उववज्जेज्जा ? गोयमा! जहण्णेणं दसवाससहस्सट्टिईएसु, उक्कोसेणं तिपलिओवमट्टिईएसु उववज्जेज्जा। एवं असंखेज्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिण्णि गमगा णेयव्वा, णवरं- सरीरोगाहणा पढमबिइएसु गमएसु जहण्णेणं साइरेगाइं पंचधणुसयाई, उक्कोसेणं तिण्णि गाउयाइं, सेसं तं चेव। तईयगमे ओगाहणा जहण्णेणं तिण्णि गाउयाई उक्कोसेणं वि तिण्णि गाउयाई, सेसं जहेव तिरिक्खजोणियाणं । सो चेव अप्पणा जहण्णकालट्ठिईओ जाओ, तस्स वि जहण्णकालट्ठिईयतिरिक्ख- जोणियसरिसा तिण्णि गमगा भाणियव्वा, णवरं- सरीरोगाहणा तिसु वि गमएसु जहण्णेणं साइरेगाई पंचधणुसयाई, उक्कोसेणं वि साइरेगाइं पंचधणुसयाइं । सेसं तं चेव । सो चेव अप्पणा उक्कोसकालट्ठिईओ जाओ, तस्स वि ते चेव पच्छिल्लगा तिण्णि गमगा भाणियव्वा, णवरं- सरीरोगाहणा तिसु वि गमएसु जहण्णेणं तिण्णि गाउयाई, उक्कोसेण वि तिण्णि गाउयाई । सेसं तं चेव । जह संखेज्जवासाउयसण्णिमणुस्सेहिंतो उववज्जति-किं पज्जत्तसंखेज्जवासाउयसण्णिमणुस्सेहिंतो उववज्जंति, अपज्जत्तसंखेज्जवासाउयसण्णि मणुस्सेहिंतो उववज्जंति? गोयमा! पज्जत्तसंखेज्जवासाउय सण्णिमणुस्सेहिंतो उववज्जंति, णो अपज्जत्त-संखेज्जवासाउयसण्णिमणुस्सेहिंतो उववज्जति |
514