________________
भगवई सुत्त
गोयमा ! मूलादीया दस उद्देसगा कायव्वा वंसवग्गसरिसा, णवरं परिमाणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा अणंता वा उववज्जंति । अवहारोगोयमा ! ते णं अणंता, समये-समये अवहीरमाणा- अवहीरमाणा अणंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं, एवइकालेणं अवहीरंति, णो चेव णं अवहरिया सिया । ठिई जहण्णेण वि उक्कोसेण वि अंतोमुहुत्तं । सेसं तं चेव ।
तेवीसइमं सतं
बीओ वग्गो : १-१० उद्देसा
१
अह भंते ! लोही-णीहू-थीह-थिवगा-अस्सकण्णी-सीहकण्णी-सीउंटी-मुसंढीणं, एएसि णं जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि दस उद्देसगा जहेव आलुवग्गे | णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव || सेवं भंते ! सेवं भंते ! ||
तेवीसइमं सतं
तइओ वग्गो : १-१० उद्देसा
अह भंते ! अवक-कवक-कुहुण-कुंदुरुक्क-उव्वेहलिया-सफा-सज्जा-छत्ता-वंसाणिय- कुराणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि मूलादीया दस उद्देसगा णिरवसेसा जहा आलुवग्गो, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव || सेवं भंते ! सेवं भंते ! ||
तेवीसइमं सतं
चउत्थो वग्गो : १-१० उद्देसा
अह भंते ! पाढा-मियवालुंकि-महररसा-रायवल्लि-पउमा-मोंढरि-दंति-चंडीणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ? गोयमा ! एत्थ वि मूलादीया दस उद्देसगा आल्यवग्गसरिसा, णवरं ओगाहणा जहा वल्लीणं, सेसं तं चेव || सेवं भंते ! सेवं भंते ! ||
तेवीसइमं सतं
पंचमो वग्गो : १-१० उद्देसा
|
अह भंते ! मासपण्णी-मुग्गपण्णी-जीवग-सरिसव-करेणुय-काओलि-खीरकाओली-भंगि-णहिकिमिरासि-भद्दमुत्थ-णंगलइ-पयुय-किण्हा पउल-पाढे-हरेणुया-लोहीणं, एएसि णं जे जीवा मूलत्ताए, पुच्छा ?
499