________________
19
६
७
८
११
भगवई सुत्त
गोयमा ! णो आओवक्कमेणं उव्वट्टंति, णो परोवक्कमेणं उव्वट्टंति, णिरुवक्कमेणं उव्वट्टंति, एवं जाव थणियकुमारा । पुढविकाइया जाव मणुस्सा तिसु उव्वट्टेति । सेसा जहा णेरइया, णवरं जोइसिय-वेमाणिया चयंति ।
णेरड्या णं भंते ! किं आइड्ढीए उववज्जंति परिड्ढीए उववज्जंति ? गोयमा ! आइड्ढी उववज्जंति, णो परिड्ढीए उववज्जंति एवं जाव वेमाणिया ।
णेरइया णं भंते ! किं आइड्ढीए उव्वट्टंति, परिड्ढीए उव्वट्टंति ? गोयमा ! आइड्ढीए उव्वट्टंति, णो परिड्ढीए उव्वट्टंति, एवं जाव वेमाणिया, णवरं जोइसिया वेमाणिया य चयंतीति अभिलावो ।
णेरइया णं भंते ! किं आयकम्मुणा उववज्जंति, परकम्मुणा उववज्जंति? गोयमा ! आयकम्मुणा उववज्जंति, णो परकम्मुणा उवज्जंति । एवं जाव वेमाणिया । एवं उव्वट्टणादंडओ वि ।
णेरड्या णं भंते ! किं आयप्पओगेणं उववज्जंति, परप्पओगेणं उववज्जंति ? गोयमा! आयप्पओगेणं उववज्जंति, णो परप्पओगेणं उववज्जंति । एवं जाव वेमाणिया । एवं उव्वट्टणादंडओ वि ।
णेरड्या णं भंते ! किं कइसंचिया, अकड्संचिया, अवत्तव्वग - संचिया ? गोयमा ! णेरड्या कइसंचिया वि, अकइसंचिया वि, अवत्तव्वगसंचिया वि ।
से केणणं भंते! जाव अवत्तव्वगसंचिया वि ?
गोयमा ! जे णं णेरड्या संखेज्जएणं पवेसणएणं पविसंति तेणं णेरड्या कइसंचिया, जेणं णेरइया असंखेज्जएणं पवेसणएणं पविसंति ते णं णेरड्या अकइसंचिया, जे णं णेरइया एक्कएणं पवेसणएणं पविसंति ते णं णेरड्या अवत्तव्वगसंचिया । से तेणद्वेणं गोयमा ! जाव अवत्तव्वगसंचिया वि । एवं जाव थणियकुमारा ।
पुढविक्काइयाणं पुच्छा । गोयमा ! पुढविकाइया णो कइसंचिया, अकइसंचिया, णो अवत्तव्वग- संचिया ।
सेकेणणं भंते! एवं वुच्चइ- जाव णो अवत्तव्वगसंचिया ?
गोयमा! पुढविकाइया असंखेज्जएणं पवेसणएणं पविसंति से तेणट्टेणं जाव णो अवत्तव्वगसंचिया, एवं जाव वणस्सइकाइया, बेइंदिया जाव वेमाणिया जहा णेरड्या |
सिद्धाणं पुच्छा । गोयमा! सिद्धा कइसंचिया, णो अकइसंचिया, अवत्तव्वगसंचिया वि।
से केणट्टेणं भंते! जाव अवत्तव्वगसंचिया वि ?
गोयमा ! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति ते णं सिद्धा कइसंचिया, जे णं सिद्धा एक्कएणं पवेसणएणं पविसंति ते णं सिद्धा अवत्तव्वग-संचिया, से तेणद्वेणं जाव अवत्तव्वगसंचिया वि ।
490