________________
भगवई सुत्त गोयमा ! तं चेव । एवं एएहिं चेव अंतरा समोहओ जाव अहेसत्तमाए पुढवीए घणोदहिसु, घणोदहिवलएसु आउक्काइयत्ताए उववाएयव्वो । एवं जाव अणुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए जाव अहेसत्तमाए घणोदहिसु, घणोदहिवलएसु उववाएयव्वो | वाउक्काइए णं भंते ! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए य पुढवीए अंतरा समोहए, समोहणित्ता जे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववज्जित्तए, पुच्छा ? गोयमा ! एवं जहा सत्तरसमसए वाउक्काइयउद्देसए तहा इह वि, णवरं अंतरेसु समोहणा णेयव्वा, सेसं तं चेव जाव अणुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरा समोहए, समोहणित्ता जे भविए घणवाय-तणुवाए, घणवाय-तणुवाय-वलएसु वाउक्काइयत्ताए उववज्जित्तए, सेसं तं चेव जाव से तेणटेणं जाव उववज्जेज्जा || सेवं भंते ! सेवं भंते ! ||
|| छटो उद्देसो समत्तो ||
वीसइमं सतं
सत्तमो उद्देसो
कइविहे णं भंते ! बंधे पण्णत्ते ? गोयमा ! तिविहे बंधे पण्णत्ते, तं जहा- जीवप्पओगबंधे, अणंतरबंधे, परंपरबंधे । णेरइयाणं भंते ! कइविहे बंधे पण्णत्ते ? गोयमा ! एवं चेव । एवं जाव वेमाणियाणं। णाणावरणिज्जस्स णं भंते ! कम्मस्स कइविहे बंधे पण्णत्ते ? गोयमा ! तिविहे बंधे पण्णत्ते, तं जहा- जीवप्पओगबंधे, अणंतरबंधे. परंपरबंधे । णेरइयाणं भंते ! णाणावरणिज्जस्स कम्मस्स कइविहे बंधे पण्णत्ते ? एवं चेव । एवं जाव वेमाणियाणं । एवं जाव अंतराइयस्स | णाणावरणिज्जोदयस्स णं भंते ! कम्मस्स कइविहे बंधे पण्णत्ते ? गोयमा ! तिविहे बंधे पण्णत्ते एवं चेव, एवं णेरइयाणं वि जाव वेमाणियाणं, एवं जाव अंतराइयउदयस्स | इत्थीवेयस्स णं भंते ! कइविहे बंधे पण्णत्ते ? गोयमा ! तिविहे बंधे पण्णत्ते । एवं चेव । असुरकुमाराणं भंते ! इत्थीवेयस्स कइविहे बंधे पण्णत्ते ? गोयमा ! एवं चेव । एवं जाव वेमाणियाणं, णवरं जस्स इत्थिवेओ अत्थि। एवं पुरिसवेयस्स वि, एवं णपुंसगवेयस्स वि जाव वेमाणियाणं णवरं जस्स जो अत्थि वेओ | दंसणमोहणिज्जस्स णं भंते ! कम्मस्स कइविहे बंधे पण्णत्ते ? एवं चेव, णिरंतरं जाव वेमाणियाणं । एवं चरित्तमोहणिज्जस्स वि जाव वेमाणियाणं। एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स, आहारसण्णाए जाव परिग्गहसण्णाए, कण्हलेसाए जाव सुक्कलेसाए, सम्मदिट्ठीए मिच्छादिट्ठीए सम्मामिच्छादिट्ठीए,
485