________________
भगवई सुत्त
से णूणं ते सोमिला ! बंभण्णएसु णएसु दुविहा मासा पण्णत्ता, तं जहा- दव्वमासा य कालमासा य। तत्थ णं जे ते कालमासा ते णं सावणाईया आसाढपज्जवसाणा दुवालस पण्णत्ता, तं जहा- सावणे, भद्दवए, आसोए, कत्तिए, मग्गसिरे, पोसे, माहे, फग्गुणे, चित्ते, वइसाहे, जेट्ठामूले, आसाढे; ते णं समणाणं णिग्गंथाणं अभक्खेया । तत्थ णं जे ते दव्वमासा ते विहा पण्णत्ता, तं जहा- अत्थमासा य धण्णमासा य । तत्थ णं जे ते अत्थमासा ते दुविहा पण्णत्ता, तं जहा- सुवण्णमासा य रुप्पमासा य, ते णं समणाणं णिग्गंथाणं अभक्खेया। तत्थ णं जे ते धण्णमासा ते दुविहा पण्णत्ता, तं जहा- सत्थपरिणया य असत्थपरिणया य, एवं जहा धण्णसरिसवा जाव से तेणटेणं सोमिला ! जाव अभक्खेया वि ।
१७
कुलत्था ते भंते ! किं भक्खेया, अभक्खेया ? सोमिला ! कुलत्था मे भक्खेया वि अभक्खेया वि। से केणद्वेणं भंते ! एवं वुच्चइ जाव अभक्खेया वि ? से णूणं सोमिला ! ते बंभण्णएसु णएस दुविहा कुलत्था पण्णत्ता, तं जहा- इत्थिकुलत्था य धण्णकुलत्था य | तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पण्णत्ता, तं जहा- कुलकण्णया इ वा, कलबहया इ वा, कलमाउया इवा, ते णं समणाणं णिग्गंथाणं अभक्खेया । तत्थ णं जे
एवं जहा धण्णसरिसवा । से तेणटेणं सोमिला! जाव अभक्खेया वि | से णूणं भंते ! एगे भवं, दुवे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए भवं, अणेगभूयभावभविए भवं ? सोमिला ! एगे वि अहं जाव अणेगभूयभाव-भविए वि अहं। से केणतुणं भंते ! एवं वुच्चइ- जाव अणेगभूयभाव-भविए वि अहं ? सोमिला ! दव्वट्ठयाए एगे वि अहं, णाणदंसणट्ठयाए दुवे वि अहं, पएसट्ठयाए अक्खए वि अहं, अव्वए वि अहं, अवट्ठिए वि अहं, उवयोगट्ठयाए अणेगभूयभावभविए वि अहं । से तेणटेणं सोमिला ! जाव अणेगभूयभाव-भविए वि अहं । एत्थं णं से सोमिले माहणे संबुद्धे, समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- जहा खंदओ जाव से जहेयं तुब्भे वदह । जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्म पडिवज्जइ, पडिवज्जित्ता समणं भगवं महावीरं वंदइ णमंसइ जाव पडिगए | तए णं से सोमिले माहणे समणोवासए जाए, अभिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ। पभू णं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता अगाराओ अणगरियं पव्वइत्तए?
गोयमा ! णो इणटे समटे | एवं जहेव संखे तहेव णिरवसेसं जाव सव्व दक्खाणं अंतं काहिइ || सेवं भंते ! सेवं भंते ! ||
॥ दसमो उद्देसो समत्ता ||
459