________________
भगवई सुत्त
हिद्विमगेविज्जगा देवा अणंते कम्मंसे जाव एगेणं वाससयसहस्सेणं खवयंति, मज्झिमगेवेज्जगा देवा अणंते कम्मसे जाव दोहिं वाससयसहस्सेहिं खवयंति, उवरिमगेवेज्जगा देवा अणंते कम्मसे जाव तिहिं वाससयसहस्सेहिं खवयंति, विजय- वेजयंत-जयंत-अपराजियगा देवा अणंते कम्मंसे जाव चउहिं वास सयसहस्सेहिं खवयंति, सव्वट्ठसिद्धगा देवा अणंते कम्मसे जाव पंचहिं वाससयसहस्सेहिं खवयंति | एएणं गोयमा! ते देवा जे अणंते कम्मंसे जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति, एएणं गोयमा ! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति, एएणं गोयमा! ते देवा जाव पंचहिं वाससयसहस्सेहिं खवयंति ||| सेवं भंते ! सेवं भंते!|
॥ सत्तमो उद्देसो समत्ता ||
अट्ठारसमं सतं
अट्ठमो उद्देसो
रायगिहे जाव एवं वयासी- अणगारस्स णं भंते ! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोए वा वट्टापोए वा कुलिंगच्छाए वा परियावज्जेज्जा, तस्स णं भंते ! किं ईरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! अणगारस्स णं भावियप्पणो जाव तस्स णं ईरियावहिया किरिया कज्जइ, णो संपराइया किरिया कज्जइ । से केणटेणं भंते ! एवं वुच्चइ- जहा सत्तमसए संवुडुद्देसए जाव अट्ठो णिक्खित्तो ||सेवं भंते ! सेवं भंते ! || त्ति भगवं गोयमे जाव विहरइ । तए णं समणे भगवं महावीरे जाव बहिया जणवय विहारं विहरड़ । तेणं कालेणं तेणं समएणं रायगिहे जाव पुढविसिलापट्टए । तस्स णं गुणसीलस्स चेइयस्स अदूरसामंते बहवे अण्णउत्थिया परिवति । तए णं समणे भगवं महावीरे जाव समोसढे जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी
मं अणगारे जाव विहरइ । तए णं ते अण्णउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छंति, उवागच्छित्ता भगवं गोयमं एवं वयासी- तुब्भे गं अज्जो ! तिविहं तिविहेणं असंजया जाव एगंतबाला यावि भवह । तए णं भगवं गोयमे अण्णउत्थिए एवं वयासी- से केणं कारणेणं अज्जो ! अम्हे तिविहं तिविहेणं असंजया जाव एगंतबाला यावि भवामो | तए णं ते अण्णउत्थिया भगवं गोयमं एवं वयासी- तुब्भे णं अज्जो ! रीयं रीयमाणा पाणे पेच्चेह, अभिहणह जाव उवद्दवेह, तए णं तुब्भे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं तिविहेणं जाव एगंतबाला यावि भवह । तए णं भगवं गोयमे ते अण्णउत्थिए एवं वयासी- णो खल अज्जो ! अम्हे रीयं रीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो, अम्हे णं अज्जो ! रीयं रीयमाणा कायं च जोगं च रीयं च पइच्च दिस्सा-दिस्सा, पदिस्सा-पदिस्सा वयामो, तए णं अम्हे दिस्सा-दिस्सा वयमाणा पदिस्सा-पदिस्सा वयमाणा णो पाणे पेच्चेमो जाव णो उवद्दवेमो, तए णं अम्हे पाणे
म
454