________________
भगवई सुत्त
जीवा णं भंते ! जीवभावेणं किं पढमा अपढमा ? गोयमा ! णो पढमा, अपढमा । एवं जाव वेमाणिया ।
सिद्धा णं भंते ! पुच्छा ? गोयमा ! पढमा, णो अपढमा । आहारए णं भंते ! जीवे आहारभावेणं किं पढमे अपढमे ? गोयमा ! णो पढमे, अपढमे। एवं जाव वेमाणिए। पोहत्तिए एवं चेव । अणाहारए णं भंते ! जीवे अणाहारभावेणं पुच्छा | गोयमा ! सिय पढमे, सिय अपढमे। णेरइए णं भंते ! पुच्छा ? गोयमा ! णो पढमे, अपढमे । एवं जाव वेमाणिए । सिद्धे पढमे णो अपढमे । अणाहारगा णं भंते ! जीवा अणाहारभावेणं पुच्छा । गोयमा ! पढमा वि अपढमा वि । णेरड्या जाव वेमाणिया णो पढमा, अपढमा | सिद्धा पढमा, णो अपढमा । भवसिद्धीए एगत्तपत्तेणं जहा आहारए, एवं अभवसिद्धीए वि । णोभवसिद्धीय- णोअभवसिद्धीए णं भंते ! जीवे पुच्छा ? गोयमा ! पढमे, णो अपढमे । णोभवसिद्धीय-णोअभवसिद्धीएणं भंते ! सिद्धे पच्छा ? गोयमा ! जहा जीवे तहा सिद्धे वि | एवं पुहुत्तेणं वि जीवे, सिद्धे दोण्ह वि भाणियव्वा | सण्णी णं भंते ! जीवे सण्णीभावेणं किं पढमे, पुच्छा ? गोयमा ! णो पढमे, अपढमे । एवं विगलिंदियवज्ज जाव वेमाणिए । एवं पुहत्तेणं वि । असण्णी एवं चेव एगत्तपुहुत्तेणं, णवरं जाव वाणमंतरा । णोसण्णी णोअसण्णी जीवे, मणुस्से, सिद्धे पढमे, णो अपढमे । एवं पुहुत्तेण वि । सलेसे णं भंते ! पुच्छा ? गोयमा ! जहा आहारए, एवं पुहुत्तेणं वि | कण्हलेस्सा जाव सुक्कलेस्सा एवं चेव, णवरं जस्स जा लेसा अत्थि । अलेसे णं जीव, मणुस्स, सिद्धे जहा णोसण्णी- णोअसण्णी । सम्मदिट्ठीए णं भंते ! जीवे सम्मदिद्विभावेणं किं पढमे, पुच्छा ? गोयमा ! सिय पढमे, सिय अपढमे । एवं एगिदियवज्जं जाव वेमाणिए | सिद्धे पढमे, णो अपढमे । तया जीवा पढमा वि अपढमा वि, एवं जाव वेमाणिया । सिद्धा पढमा, णो अपढमा । मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा । सम्मामिच्छादिट्ठी एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, णवरं जस्स अत्थि सम्मामिच्छत्तं । संजए जीवे मणुस्से य एगत्तपुहुत्तेणं जहा सम्मदिट्ठी, असंजए जहा आहारए, संजयासंजए जीवे पंचिंदियतिरिक्खजोणियमणुस्सा एगत्तपत्तेणं जहा सम्मदिट्ठी णोसंजए णोअसंजए णोसंजयासंजए जीवे सिद्ध य एगत्तपुहुत्तेणं पढमे, णो अपढमे ।
438