________________
भगवई सुत्त २५ इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरणथंभं वा वंसीमूलथंभं वा वल्लीमूलथंभं
वा पासमाणे पासइ, उम्मूलेमाणे उम्मूलेइ, उम्मूलियमिति अप्पाणं मण्णइ, तक्खणामेव
बुज्झइ, तेणेव भवग्गहणेणं जाव अंतं करेइ । २६ | इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभं वा दधिकुंभं वा घयकुंभं वा महुकुंभं वा
पासमाणे पासइ, उप्पाडेमाणे उप्पाडेइ, उप्पाडियमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं सुरावियडकुंभं वा सोवीरवियडकुंभं वा तेल्लकुंभं वा वसाकुंभं वा पासमाणे पासइ, भिंदमाणे भिंदइ, भिण्णमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, दोच्चेणं भवग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं पउमसर-कुसुमियं पासमाणे पासइ, ओगाहमाणे ओगाहइ, ओगाढमिति अप्पाणं मण्णइ; तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं जाव अंतं करेइ ।
इत्थी वा पुरिसे वा सुविणंते एगं महं सागरं उम्मीवीयी-सहस्स-कलियं पासमाणे पासइ, तरमाणे तरइ, तिण्णमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं जाव अंतं करेइ । इत्थी वा पुरिसे वा सुविणंते एगं महं भवणं सव्वरयणामयं पासमाणे पासइ, अणुप्पविसमाणे अणुप्पविसइ, अणुप्पविट्ठमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणेव भवग्गहणेणं जाव अंतं करेइ ।
३०
इत्थी वा पुरिसे वा सुविणंते एगं महं विमाणं सव्वरयणामयं पासमाणे पासइ, दुरूहमाणे दुरूहइ, दुरूढमिति अप्पाणं मण्णइ, तक्खणामेव बुज्झइ, तेणेव भवग्रहणेणं जाव अंतं करेइ । अह भंते ! कोट्ठपुडाण वा जाव केयइपुडाण वा अणुवायंसि उब्भिज्जमाणाण वा जाव ठाणाओ वा ठाणं संकामिज्जमाणाणं किं कोढे वाइ जाव केयई वाइ ? गोयमा ! णो कोटे वाइ जाव णो केयई वाइ, घाणसहगया पोग्गला वाइ । || सेवं भंते ! सेवं भंते ! ||
|| छट्ठो उद्देसो समत्तो ||
सोलसमं सतं
सत्तमो उद्देसो
कइविहे णं भंते ! उवओगे पण्णत्ते ?
423