________________
भगवई सुत्त
___ कइ णं भंते ! महासुविणा पण्णत्ता ? गोयमा ! तीसं महासुविणा पण्णत्ता |
कइ णं भंते ! सव्वसुविणा पण्णत्ता ? गोयमा ! बावत्तरिं सव्वसुविणा पण्णत्ता | तित्थयरमायरो णं भंते ! तित्थयरंसि गब्भं वक्कममाणंसि कइ महासुविणे पासित्ता णं पडिबुज्झंति ? गोयमा ! तित्थयरमायरो णं तित्थयरंसि गब्भं वक्कममाणंसि एएसिं तीसाए महाविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्झंति, तं जहा- गय उसभ सीह जाव सिहिं च । चक्कवट्टिमायरो णं भंते ! चक्कवटिसि गब्भं वक्कममाणंसि कइ महासुविणे पासित्ता णं पडिबुज्झंति ? गोयमा ! चक्कवट्टिमायरो चक्कवहिसि गब्भं वक्कममाणंसि एएसिं तीसाए महासुविणाणं, एवं जहा तित्थयरमायरो जाव सिहं च । वासुदेवमायरो णं पुच्छा ? गोयमा ! वासुदेवमायरो वासुदेवस्स गब्भं वक्कममाणंसि एएसिं
चोद्दसण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबुज्झंति | १४ | बलदेवमायरो णं पुच्छा ? गोयमा ! बलदेवमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं
अण्णयरे चत्तारि महासुविणे पासित्ता णं पडिबुज्झंति । मंडलियमायरो णं भंते ! पुच्छा ? गोयमा ! मंडलियमायरो जाव एएसिं चोद्दसण्हं महासुविणाणं अण्णयरं एगं महासुविणं जाव पडिबुज्झंति ।। समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ता णं पडिबुद्धे, तं जहा- एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे । एगं च णं महं सुक्किलपक्खगं पुंसकोइलं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे। एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं सेयं गोवग्गं सुविणे पासित्ता णं पडिबुद्धे। एगं च णं महं पउमसरं सव्वओ समंता कुसुमियं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं सागरं उम्मी-वीयी-सहस्स-कलियं भुयाहिं तिण्णं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं हरि-वेरुलियवण्णाभेणं णियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओ समंता आवेढियं परिवेढियं सुविणे पासित्ता णं पडिबुद्धे । एगं च णं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासण-वरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे । जण्णं समणं भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं जाव पडिबुद्धे, तण्णं समणेणं भगवया महावीरेणं मोहणिज्जे कम्मे मलाओ उग्घाइए | जण्णं समणे भगवं महावीरे एगं महं सुकिल्ल जाव पडिबुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ। जण्णं समणे भगवं महावीरे एगं महं चित्तविचित्त जाव पडिबुद्धे, तण्णं समणे भगवं महावीरे विचित्तं ससमय-परसमइयं दुवालसंग गणिपिडगं आघवेइ, पण्णवेइ, परूवेइ, दंसेइ, णिदंसेइ, उवदंसेइ; तं जहा- आयारं, सूयगडं जाव दिहिवायं | जण्णं समणे भगवं महावीरे
421