________________
४८
४९
५०
भगवई सुत्त
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पाईणजाणवए सव्वाणुभूई णामं अणगारे पगइभद्दए जाव विणीए, धम्मायरियाणुरागेणं एयमट्ठे असहमाणे उट्ठाए उट्ठेइ, उट्ठित्ता जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता गोसालं मंखलिपुत्तं एवं वयासी- जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं णिसामेइ, से वि ताव वंदइ णमंसइ जाव कल्लाणं मंगलं देवयं पज्जुवासइ, किमंग पुण तुमं गोसाला ! भगवया चेव पव्वाविए, भगवया चेव मुंडाविए, भगवया चेव सेहाविए, भगवया चेव सिक्खाविए, भगवया चेव बहुस्सुईकए, भगवओ चेव मिच्छं विप्पडिवण्णे तं मा एवं गोसाला ! णारिहसि गोसाला ! सच्चेव ते सा छाया णो अण्णा । तएणं से गोसाले मंखलिपुत्ते सव्वाणुभूइणामेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव सव्वाणुभूइं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करे । तएणं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएणं एगाहच्चं कूडाहच्चं भासरासिं करित्ता दोच्चं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं णत्थि ।
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभद्दए जाव विणीए, धम्मायरियाणुरागेणं जहा सव्वाणुभूई तहेव जाव सच्चेव ते सा छाया णो अण्णा । तएणं से गोसाले मंखलिपुत्ते सुणक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव सुणक्खत्तं अणगारं तवेणं तेएणं परितावेइ । तएणं से सुणक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेण तवेणं तेएणं परिताविए समाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, वंदित्ता णमंसित्ता सयमेव पंच महव्वयाइं आरुभेइ, आरुभेत्ता समणा य समणीओ य खामेइ, खामित्ता आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगए ।
तएणं से गोसाले मंखलिपुत्ते सुणक्खत्तं अणगार तवेणं तेएणं परितावित्ता तच्चं पि समणं भगवं महावीरं उच्चावयाहिं आउसणाहिं आउसइ, सव्वं तं चेव जाव सुहं णत्थि । तएणं सम भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी- जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा तं चेव जाव पज्जुवासइ, किमंग पुण गोसाला ! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुईकए, ममं चेव मिच्छं विप्पडिवण्णे ? तं मा एवं गोसाला ! जाव णो अण्णा । तएणं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरत्ते जाव तेयासमुग्घाएणं समोहण्णइ, समोहणित्ता सत्तट्ठ पयाइं पच्चोसक्कइ, पच्चोसक्कित्ता समणस्स भगवओ महावीरस्स वहाए सरीरगंसि तेयं णिसिर ।
से जहाणामए वाउक्कलिया इ वा वायमंडलिया इ वा; सेलंसि वा कुड्डंसि वा थंभंसि वा थूभंसि वा आवरिज्जमाणी वा णिवारिज्जमाणी वा सा णं तत्थ णो कमइ, णो पक्कमइ, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेए समणस्स भगवओ महावीरस्स वहाए सरीरगंसि णिसिट्टे समाणे से णं तत्थ णो कमइ, णो पक्कमइ, अंचियंचिय करेइ, करित्ता आयाहिणपयाहिणं करेइ, करित्ता उड्ढं वेहासं उप्पइए; से णं तओ पडिहए पडिणियत्ते समा तमेव गोसालस्स मंखलिपुत्तस्स सरीरगं अणुडहमाणे - अणुडहमाणे अंतो- अंतो अणुप्पविट्ठे ।
397