________________
भगवई सुत्त
केवली णं भंते ! गेवेज्जविमाणे गेवेज्जविमाणे त्ति जाणइ पासइ ? हंता गोयमा! एवं चेव ।
एवं अणुत्तरविमाणे वि । १२ | केवली णं भंते ! ईसिंपब्भारं पुढविं ईसिंपन्भारपुढवीत्ति जाणइ पासइ ? हंता गोयमा! एवं चेव।
केवली णं भंते ! परमाणुपोग्गलं परमाणुपोग्गले त्ति जाणइ पासइ ? हंता गोयमा! एवं चेव । एवं दुपएसियं खधं । एवं जावजहा णं भंते ! केवली अणंतपएसियं खंधं अणंतपएसिए खंधे त्ति जाणइ पासइ तहा णं सिद्धे वि अणंतपएसियं जाव पासइ ? हंता जाणइ पासइ || सेवं भंते ! सेवं भंते ! ||
|| दसमो उद्देसो समत्तो ||
|| चोद्दसमं सतं समत्तं ||
पण्णरसमं सतं
गोसालस चरित्तं
१
णमो सुयदेवयाए भगवईए| तेणं कालेणं तेणं समएणं सावत्थी णामं णयरी होत्था, वण्णओ । तीसे णं सावत्थीए णयरीए बहिया उत्तरपुरत्थिमे दिसिभाए तत्थ णं कोट्ठए णामं चेइए होत्था, वण्णओ । तत्थ णं सावत्थीए णयरीए हालाहला णामं कुंभकारी आजीविओ- वासिया परिवसइअड्ढा जाव अपरिभूया; आजीवियसमयंसि लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अद्विमिंजपेम्माणुरागरत्ता, अयमाउसो ! आजीवियसमये अडे, अयं परमढे, सेसे अणढे त्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ । तेणं कालेणं तेणं समएणं गोसाले मंखलिप्त्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुड़े आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तएणं तस्स गोसालस्स मंखलिपुत्तस्स अण्णया कयाइ इमे छ दिसाचरा अंतियं पाउब्भवित्था, तं जहा- साणे, कलंदे, कण्णियारे, अच्छिद्दे, अग्गिवेसायणे, अज्जुणे गोमायुपुत्ते । तए णं ते छ दिसाचरा अट्ठविहं (णिमित्तं) पुव्वगयं मग्गदसमं सएहिं-सएहिं मइदंसणेहिं णिज्जुहंति, णिज्जुहित्ता गोसालं मंखलिप्त्तं उवट्ठाइस् । तएणं से गोसाले मंखलिपत्ते तेणं अटुंगस्स महाणिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं, सव्वेसिं भूयाणं, सव्वेसि जीवाणं, सव्वेसिं सत्ताणं इमाई छ अणइक्कम- णिज्जाई वागरणाइं वागरे, तं जहा- लाभ, अलाभ, सुहं, दुक्खं, जीवियं, मरणं तहा । तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महाणिमित्तस्स केणइ उल्लोयमेत्तेणं सावत्थीए णयरीए अजिणे जिणप्पलावी, अणरहा अरहप्पलावी, अकेवली केवलिप्पलावी, असव्वण्णू सव्वण्णुप्पलावी, अजिणे जिणसई पगासेमाणे विहरइ ।
383