________________
भगवई सुत्त
णेरइयाणं भंते ! किं अत्ता पोग्गला, अणत्ता पोग्गला ? गोयमा ! णो अत्ता पोग्गला, अणत्ता पोग्गला । असुरकुमाराणं भंते ! किं अत्ता पोग्गला, अणत्ता पोग्गला? गोयमा ! अत्ता पोग्गला, णो अणत्ता पोग्गला । एवं जाव थणियकुमाराणं । पुढविकाइयाणं पुच्छा? गोयमा ! अत्ता वि पोग्गला, अणत्ता वि पोग्गला। एवं जाव मणुस्साणं। वाणमंतर-जोइसिय-वेमाणियाणं जहा असुरकुमाराणं । णेरड्याणं भंते ! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला ? गोयमा! णो इट्ठा पोग्गला, अणिट्ठा पोग्गला | जहा अत्ता भणिया तहा इट्ठा वि कंता वि पिया वि मणुण्णा वि भाणियव्वा । एए पंच दंडगा | देवे णं भंते! महड्ढिए जाव महासोक्खे स्वसहस्सं विउव्वित्ता पभू भासासहस्सं भासित्तए ? गोयमा! हंता पभू । सा णं भंते ! किं एगा भासा, भासासहस्सं ? गोयमा ! एगा णं सा भासा, णो खलु तं भासासहस्सं । तेणं कालेणं तेणं समएणं भगवं गोयमे अचिरुग्गयं बालसूरियं जासुमणा कुसुमपुंजप्पगासं लोहियगं पासइ, पासित्ता जायसड्ढे जाव समुप्पण्णकोउहल्ले जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ जाव एवं वयासीकिमियं भंते ! सूरिए, किमियं भंते! सूरियस्स अट्टे ? गोयमा ! सुभे सूरिए, सुभे सूरियस्स अटे।
किमियं भंते! सूरिए; किमियं भंते! सूरियस्स पभा? गोयमा ! एवं चेव, एवं छाया, एवं लेस्सा ।
जे इमे भंते ! अज्जत्ताए समणा णिग्गंथा विहरंति एए णं कस्स तेयलेस्सं वीइवयंति? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेयलेस्सं वीइवयइ । दुमासपरियाए समणे णिग्गंथे असुरिंद-वज्जियाणं भवणवासीणं देवाणं तेयलेस्सं वीइ-वयइ । तिमासपरियाए समणे णिग्गंथे असुरकुमाराणं देवाणं तेयलेस्सं वीइवयइ । चउम्मास-परियाए समणे णिग्गंथे गहगण-णक्खत्त-तारारूवाणं जोइसियाणं देवाणं तेयलेस्सं वीइ-वयइ | पंचमासपरियाए समणे णिग्गंथे चंदिम-सूरियाणं जोइसिंदाणं जोइसरायाणं तेयलेस्सं वीइवयइ | छमासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं तेयलेस्सं वीइवयइ । सत्तमासपरियाए समणे णिग्गंथे सणंकुमारमाहिंदाणं देवाणं तेयलेस्सं वीइवयइ । अट्टमासपरियाए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेयलेस्सं वीइवयइ । णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेयलेस्सं वीइवयइ । दसमासपरियाए समणे णिग्गंथे आणय-पाणयआरणच्चयाणं देवाणं तेयलेस्सं वीइवयइ । एक्कारसमासपरियाए समणे णिग्गंथे गेवेज्जगाणं देवाणं तेयलेस्सं वीइवयइ । बारसमास परियाए समणे णिग्गंथे अणुत्तरोववाइयाणं देवाणं
381