________________
भगवई सुत्त परमाणुपोग्गले णं भंते ! किं चरिमे, अचरिमे ?
६ |
गोयमा ! दव्वादेसेणं णो चरिमे, अचरिमे; खेत्तादेसेणं सिय चरिमे, सिय अचरिमे; कालादेसेणं सिय चरिमे, सिय अचरिमे; भावादेसेणं सिय चरिमे सिय अचरिमे ।
कइविहे णं भंते ! परिणामे पण्णत्ते ? गोयमा ! दुविहे परिणामे पण्णत्ते, तं जहा- जीवपरिणामे य अजीवपरिणामे य । एवं परिणामपयं णिरवसेसं भाणियव्वं || सेवं भंते ! सेवं भंते ! ॥
|| चउत्थो उद्देसो समत्तो ||
चोद्दसमं सतं
पंचमो उद्देसो
णेरइए णं भंते ! अगणिकायस्स मज्झंमज्झेणं वीइवएज्जा ? गोयमा ! अत्थेगइए वीइवएज्जा, अत्थेगइए णो वीइवएज्जा । से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइए वीइवएज्जा, अत्थेगइए णो वीइवएज्जा ? गोयमा ! णेरड्या विहा पण्णत्ता, तं जहा- विग्गहगइसमावण्णगा य अविग्गहगइसमावण्णगा य, तत्थ णं जे से विग्गहगइसमावण्णए णेरइए से णं अगणिकायस्स मज्झंमज्झेणं वीइवएज्जा |
से णं तत्थ झियाएज्जा ? णो इणढे समढे, णो खलु तत्थ सत्थं कमइ । तत्थ णं जे से अविग्गहगइ- समावण्णए णेरइए से णं अगणिकायस्स मज्झंमज्झेणं णो वीइवएज्जा, से तेणद्वेणं जाव णो वीइवएज्जा। असुरकुमारे णं भंते ! अगणिकायस्स मज्झमज्झेणं वीइवएज्जा । गोयमा ! अत्थेगइए वीइवएज्जा, अत्थेगइए णो वीइवएज्जा । से केणटेणं भंते ! जाव अत्थेगइए णो वीइवएज्जा ? गोयमा ! असुरकुमारा दुविहा पण्णत्ता, तं जहा- विग्गहगइसमावण्णगा य अविग्गहगइसमावण्णगा य । तत्थ णं जे से विग्गहगइसमावण्णए असुरकुमारे से णं वीइवएज्जा। एवं जहेव णेरइए जाव णो खलु तत्थ सत्थं कमइ । तत्थ णं जे से अविग्गहगइसमावण्णए असुरकमारे से णं अत्थेगइए अगणिकायस्स मज्झंमज्झेणं वीइवएज्जा, अत्थेगइए णो वीइवएज्जा |
जे णं वीइवएज्जा से णं तत्थ झियाएज्जा ?
372