________________
भगवई सुत्त गोयमा ! एवं चेव । एवं जाव थणियकुमारावासं, जोइसियावासं, एवं वेमाणियावासं, जाव विहरइ ।
|
णेरइयाणं भंते ! कहं सीहा गई, कहं सीहे गइविसए पण्णत्ते ? गोयमा ! से जहाणामए- केइ पुरिसे तरुणे बलवं जुगवं जाव णिउणसिप्पोवगए आउंटियं बाहं पसारेज्जा, पसारियं वा बाहं आउंटेज्जा, विक्खिण्णं वा मुढिं साहरेज्जा, साहरियं वा मुद्धिं विक्खिरेज्जा, उण्णिमिसियं वा अच्छिं णिम्मिसेज्जा णिम्मिसियं वा अच्छिं उम्मिसेज्जा, भवे एयारूवे ? णो इणढे समढे | णेरड्या णं एगसमएण वा दुसमएण वा तिसमएण वा विग्गहेणं उववज्जंति । णेरइयाणं गोयमा ! तहा सीहा गई, तहा सीहे गइविसए पण्णत्ते । एवं जाव वेमाणियाणं, णवरं एगिदियाणं चउसमइए विग्गहे भाणियव्वे। सेसं तं चेव । णेरड्या णं भंते ! किं अणंतरोववण्णगा, परंपरोववण्णगा, अणंतरपरंपर-अणु-ववण्णगा ? गोयमा ! णेरइया अणंतरोववण्णगा वि परंपरोववण्णगा वि अणंतरपरंपर- अणुववण्णगा वि | से केणटेणं भंते ! एवं वुच्चइ जाव अणंतरपरंपरअणुववण्णगा वि ? गोयमा ! जे णं णेरडया पढमसमयोववण्णगा ते णं णेरड्या अणंतरोववण्णगा, जे णं णेरड्या अपढमसमयोववण्णगा ते णं णेरड्या परंपरोववण्णगा, जे णं णेरइया विग्गहगइसमावण्णगा ते णं णेरइया अणंतरपरंपरअणुववण्णगा, से तेणटेणं जाव अणंतर- परंपर-अणुववण्णगा वि । एवं णिरंतरं जाव वेमाणिया । अणंतरोववण्णगा णं भंते ! णेरड्या किं णेरइयाउयं पकरेंति जाव देवाउयं पकरेंति? गोयमा ! णो णेरडयाउयं पकरेंति जाव णो देवाउयं पकरेंति । परंपरोववण्णगा णं भंते ! णेरइया किं णेरइयाउयं पकरेंति जाव देवाउयं पकरेंति? गोयमा ! णो णेरइयाउयं पकरेंति, तिरिक्खजोणियाउयं पकरेंति, मणुस्साउयं पि पकरेंति, णो देवाउयं पकरेंति । अणंतरपरंपरअणुववण्णगा णं भंते ! णेरड्या किं णेरइयाउयं पकरेंति, पुच्छा ? गोयमा! णो णेरइयाउयं पकरेंति जाव णो देवाउयं पकरेंति । एवं जाव वेमाणिया; णवरं पंचिंदियतिरिक्खजोणिया, मणुस्सा य परंपरोववण्णगा चत्तारि वि आउयाइं पकरेंति। सेसं तं चेव।
णेरड्या णं भंते ! किं अणंतरणिग्गया, परंपरणिग्गया, अणंतरपरंपर-अणिग्गया ?
गोयमा ! णेरड्या णं अणंतरणिग्गया वि जाव अणंतरपरंपरअणिग्गया वि |
से केणद्वेणं भंते ! जाव अणिग्गया वि ?
गोयमा ! जे णं णेरइया पढमसमयणिग्गया ते णं णेरइया अणंतरणिग्गया। जे णं णेरइया अपढमसमयणिग्गया ते णं णेरड्या परंपरणिग्गया । जे णं णेरड्या विग्गहगइसमावण्णगा ते णं णेरड्या अणंतरपरंपरअणिग्गया, से तेणटेणं गोयमा! जाव अणंतर-परंपर-अणिग्गया वि | एवं जाव वेमाणिया ।
367