________________
भगबई सुत्त णयरागरसयाणं महसेणपामोक्खाणं दसण्हं राईणं अण्णेसिं च बहूणं राईसर जाव कारेमाणे, पालेमाणे विहराहि त्ति कट्ट जयजयसदं पउंजंति । तएणं से केसी कुमारे राया जाए, महया हिमवंत जाव रज्जं पसासेमाणे विहरइ।
तएणं से उदायणे राया केसिं रायाणं आपुच्छइ । तएणं से केसी राया कोडुबिय-पुरिसे सद्दावेइ, एवं जहा जमालिस्स तहेव सब्भिंतरबाहिरियं तहेव जाव णिक्खमणाभिसेयं उवट्ठवेइ । तएणं से केसी राया अणेग-गणणायग जाव संपरिवुडे उदायणं रायं सीहासणवरंसि पुरत्थाभिमुहे णीसीयावेइ, णिसीयावेत्ता अट्ठसएणं सोव्वणियाणं कलसाणं एवं जहा जमालिस्स जाव एवं वयासी- भण सामी ! किं देमो, किं पयच्छामो, किण्णा वा ते अट्ठो ?
तएणं से उदायणे राया केसिं रायं एवं वयासी-इच्छामि णं देवाणुप्पिया । कुत्तियावणाओ रयहरणं च पडिग्गहं च आणियं, कासवगं च सद्दावियं । एवं जहा जमालिस्स, णवरं पउमावई अग्गकेसे पडिच्छड़ पियविप्पओगदूसहा । तएणं से केसी राया दोच्चं पि उत्तरावक्कमणं सीहासणं रयावेइ, रयावेत्ता, उदायणं रायं सेयापीयएहिं कलसेहिं पहावेइ पहावेत्ता सेसं जहा जमालिस्स जाव सण्णिसण्णे, तहेव अम्मधाई, णवरं पउमावई हंसलक्खणं पडसाडगं गहाय सेसं तं चेव जाव सीयाओ पच्चोरुहइ, पच्चोरुहित्ता, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो वंदइ णमंसइ, वंदित्ता णमंसित्ता उत्तरपुरत्थिमं दिसिभागं अवक्कमइ अवक्कमित्ता सयमेव आभरणमल्लालंकारं ओमयइ । तं चेव पउमावई पडिच्छइ जाव घडियव्वं सामी ! जाव णो पमाएयव्वं, त्ति कट्ट केसी राया पठमावई य समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता, णमंसित्ता जाव पडिगया । तएणं से उदायणे राया सयमेव पंचमुट्ठियं लोयं करेइ, सेसं जहा उसभदत्तस्स जाव सव्वदुक्खप्पहीणे । तएणं तस्स अभीइस्स कुमारस्स अण्णया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- एवं खलु अहं उदायणस्स पुत्ते पभावईए देवीए अत्तए, तएणं से उदायणे राया ममं अवहाय णियगं भाइणिज्ज केसिकुमारं रज्जे ठावेत्ता समणस्स भगवओ जाव पव्वइए । इमेणं एयारूवेणं महया अप्पत्तिएणं मणोमाणसिएणं दुक्खेणं अभिभूए समाणे अंतेउर-परियाल-संपरिवुड़े सभंडमत्तोवगरणमायाए वीतीभयाओ णयराओ णिग्गच्छइ, णिग्गच्छित्ता पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपाणयरी, जेणेव कूणिए राया, तेणेव उवागच्छइ, तेणेव उवागच्छित्ता कूणियं रायं उवसंपज्जित्ता णं विहरइ । तत्थ वि णं से विउलभोगसमिइ- समण्णागए यावि होत्था । तएणं से अभीइकुमारे समणोवासए यावि होत्था, अभिगय जीवाजीवे जाव विहरइ, उदायणम्मि रायरिसिम्मि समणुबद्धवेरे यावि होत्था । तेणं कालेणं तेणं समएणं इमीसे रयणप्पभाए पुढवीए णिरयपरिसामंतेसु चोसदि असुरकुमारावाससयसहस्सा पण्णत्ता । तएणं से अभीइकमारे बहूई वासाइं समणोवासगपरियागं पाउणइ, पाउणित्ता अद्धमासियाए संलेहणाए तीसं भत्ताइं अणसणाए छेदेइ, छेदेत्ता
360