________________
१५
१६
१७
१८
१९
२०
२१
२२
भगवई सुत्त
अग्गेई णं भंते ! दिसा किमाइया, किं पवहा, कइ पएसाइया, कइ पएस - विच्छिण्णा, कइ पएसिया, किं पज्जवसिया, किं संठिया पण्णत्ता ?
गोयमा ! अग्गेई णं दिसा रुयगाइया, रुयगप्पवहा, एगपएसाइया, एगपएसविच्छिण्णा, अणुत्तरा, लोगं पडुच्च असंखेज्जपएसिया, अलोगं पडुच्च अणतपएसिया, लोगं पडुच्च साइया सपज्जवसिया, अलोगं पडुच्च साइया अपज्जवसिया, छिण्णमुत्तावलीसंठिया पण्णत्ता। जमा जहा इंदा; णेरई जहा अग्गेई । एवं जहा इंदा तहा दिसाओ चत्तारि । जहा अग्गेई ता चत्तारि विदिसाओ ।
विमला णं भंते! दिसा किमाइया, पुच्छा ?
गोयमा ! विमला णं दिसा रुयगाइया रुयगप्पवहा चउप्पएसाइया दुपएसविच्छिण्णा, अणुत्तरा, लोगं पडुच्च सेसं जहा अग्गेईए, णवरं रुयगसंठिया पण्णत्ता, एवं तमा वि ।
किमियं भंते ! लोए त्ति पवुच्चइ ? गोयमा ! पंचत्थिकाया, एस णं एवइए लोए त्ति पवुच्चइ, तं जहा - धम्मत्थिकाए अहम्मत्थिकाए जाव पोग्गलत्थिकाए ।
धम्मत्थिकारणं भंते! जीवाणं किं पवत्तइ ?
गोयमा ! धम्मत्थिकाएणं जीवाणं आगमण-गमण-भासुम्मेस-मणजोगा-वड्जोगा- कायजोगा, जे यावण्णे तहप्पगारा चला भावा सव्वे ते धम्मत्थिकाए पवत्तंति; गइलक्खणे णं धम्मत्थिकाए । अहम्मत्थिकाएणं भंते! जीवाणं किं पवत्तइ ?
गोयमा ! अहम्मत्थिकाएणं जीवाणं ठाण- णिसीयण तुयट्टण, मणस्स य एगत्तीभाव- करणया, जे यावण्णे तहप्पगारा थिरा भावा सव्वे ते अहम्मत्थिकाए पवत्तंति; ठाणलक्खणे णं अहम्मत्थिकाए।
आगासत्थिकारणं भंते! जीवाणं किं पवत्तइ ?
गोयमा ! आगासत्थिकाएणं जीवदव्वाण य अजीवदव्वाण य भायणभूए । एगेण वि से पुण्णे, दोहि वि पुणे, सयं पि माएज्जा, कोडिसएण वि पुण्णे, कोडिसहस्सं पि माएज्जा। अवगाहणालक्खणे णं आगासत्थिकाए ।
जीवत्थिकारणं भंते! जीवाणं किं पवत्तइ ?
गोयमा ! जीवत्थिकाएणं जीवे अणंताणं आभिणिबोहियणाणपज्जवाणं, अणंताणं सुयणाणपज्जवाणं एवं जहा बिइयसए अत्थिकायउद्देसए जाव उवओगं गच्छइ, ओगलक्खणे णं जीवे ।
पोग्गलत्थिकाएणं णं भंते! जीवाणं किं पवत्तइ ?
गोयमा ! पोग्गलत्थिकाएणं जीवाणं ओरालिय-वेउव्विय-आहारग- तेया- कम्मा-सोइंदियचक्खिंदिय- घाणिंदिय-जिब्भिंदिय-फासिंदिय-मणजोग-वयजोग-कायजोग-आणापाणूणं च गहणं पवत्तइ; गहणलक्खणे णं पोग्गलत्थिकाए ।
351