________________
भगवई सुत्त
इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावास-सयसहस्सेसु असंखेज्ज- वित्थडेसु णरएसु एगसमएणं केवइया णेरइया उववज्जति जाव केवइया अणागारोवउत्ता उववज्जति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए तीसाए णिरयावास-सयसहस्सेसु असंखेज्ज-वित्थडेसु णरएसु एगसमएणं जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं असंखेज्जा णेरड्या उववज्जति । एवं जहेव संखेज्जवित्थडेसु तिण्णि गमगा तहा असंखेज्ज वित्थडेसु वि तिण्णि गमगा भाणियव्वा, णवरं उक्कोसेणं असंखेज्जा भाणियव्वा, सेसं तं चेव जाव असंखेज्जा अचरिमा पण्णत्ता, णवरं संखेज्जवित्थडेसु वि असंखेज्जवित्थडेसु वि ओहिणाणी ओहिदंसणी य संखेज्जा उव्वट्टावेयव्वा सेसं तं चेव । सक्करप्पभाए णं भंते! पुढवीए केवइया णिरयावास-सयसहस्सा पण्णत्ता ? गोयमा! पणवीसं णिरयावास-सयसहस्सा पण्णत्ता | ते णं भंते ! किं संखेज्जवित्थडा. असंखेज्जवित्थडा ? गोयमा ! जहा रयणप्पभाए तहा सक्करप्पभाए वि । णवरं असण्णी तिसु वि गमएस ण भण्णइ, सेसं तं चेव । वालुयप्पभाए णं भंते ! पुढवीए केवइया निरयावास-सयसहस्सा पण्णत्ता ? गोयमा ! पण्णरस णिरयावाससयसहस्सा पण्णत्ता । सेसं जहा सक्करप्पभाए, णाणत्तं लेसासु, लेसाओ जहा पढमसए | पंकप्पभाए णं भंते ! पुढवीए केवइया णिरयावास-सयसहस्सा पण्णत्ता ? गोयमा ! दस णिरयावाससयसहस्सा पण्णत्ता | एवं जहा सक्करप्पभाए, णवरं ओहिणाणी ओहिदंसणी य ण उव्वदृति, सेसं तं चेव । धूमप्पभाए णं भंते ! पुढवीए केवइया णिरयावास-सयसहस्सा पण्णत्ता ? गोयमा! तिण्णि णिरयावास-सयसहस्सा | एवं जहा पंकप्पभाए | तमाए णं भंते ! पुढवीए केवइया णिरयावास सयसहस्सा पण्णत्ता ? गोयमा ! एगे पंचूणे णिरयावाससयसहस्से पण्णत्ते । सेसं जहा पंकप्पभाए | अहेसत्तमाए णं भंते ! पुढवीए कइ अणुत्तरा महइमहालया महाणिरया पण्णत्ता? गोयमा ! पंच अणुत्तरा जाव अपइट्ठाणे । ते णं भंते! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडे य असंखेज्जवित्थडा य । अहेसत्तमाए णं भंते ! पुढवीए पंचसु अणुत्तरेसु महइमहालएसु महाणिरएसु संखेज्जवित्थडे णरए एगसमएणं केवइया णेरड्या उववज्जंति ? गोयमा ! जहा पंकप्पभाए, णवरं तिसु णाणेसु ण उववज्जंति, ण उव्वद्वृति, पण्णत्तएसु तहेव
अत्थि, एवं असंखेज्जवित्थडेसु वि, णवरं असंखेज्जा भाणियव्वा । १५, इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावाससयसहस्सेसु संखेज्ज- वित्थडेसु
णरएसु किं सम्मदिट्ठी जेरइया उववज्जंति, मिच्छादिट्ठी जेरइया उववज्जंति, सम्मामिच्छादिट्ठी णेरड्या उववज्जति ?
344