________________
भगवई सुत्त
ते णं भंते ! किं संखेज्जवित्थडा, असंखेज्जवित्थडा ? गोयमा ! संखेज्जवित्थडा वि असंखेज्जवित्थडा वि । इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए णिरयावास-सयसहस्सेसु संखेज्ज- वित्थडेसु णरएस एगसमएणं केवइया णेरइया उववज्जंति ? केवइया काउलेस्सा उववज्जंति? केवइया कण्हपक्खिया उववज्जति ? केवइया सुक्कपक्खिया उववज्जंति? केवइया सण्णी उववज्जंति? केवइया असण्णी उववज्जंति ? केवइया भवसिद्धिया उववज्जंति ? केवइया अभवसिद्धिया उवज्जति ? केवइया आभिणिबोहियणाणी उववज्जंति? केवइया स्यणाणी उववज्जंति ? केवइया ओहिणाणी उववज्जति ? केवइया मइअण्णाणी उववज्जंति? केवइया सुयअण्णाणी उववज्जति ? केवइया विभंगणाणी उववज्जंति ? केवइया चक्खुदंसणी उववज्जति ? केवइया अचक्खुदंसणी उववज्जंति ? केवइया ओहिदंसणी उववज्जंति ? केवइया आहारसण्णोवउत्ता उववज्जंति ? केवइया भयसण्णोवउत्ता उववज्जंति ? केवइया मेहणसण्णोवउत्ता उववज्जति ? केवइया परिग्गहसण्णोवउत्ता उववज्जंति ? केवइया इत्थिवेयगा उववज्जति ? केवइया परिसवेयगा उववज्जति ? केवइया णपंसगवेयगा उववज्जति ? केवइया कोहकसायी उववज्जंति जाव केवइया लोभकसायी उववज्जंति ? केवइया सोइंदियउवउत्ता उववज्जंति जाव केवइया फासिदियोवउत्ता उववज्जति ? केवइया णोइंदियोवउत्ता उववज्जति? केवइया मणजोगी उववज्जति ? केवइया वइजोगी उववज्जति? केवइया कायजोगी उववज्जति? केवइया सागारोवउत्ता उववज्जति ? केवइया अणागारोवउत्ता उववज्जति? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए तीसाए णिरयावाससयसहस्सेसु संखेज्ज- वित्थडेसु णरएस जहण्णेणं एक्को वा दो वा तिण्णि वा उक्कोसेणं संखेज्जा रइया उववज्जंति । जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा काउलेस्सा उववज्जंति | जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कण्हपक्खिया उववज्जति । एवं सुक्कपक्खिया वि । एवं सण्णी, एवं असण्णी वि । एवं भवसिद्धिया, एवं अभवसिद्धिया वि | आभिणिबोहियणाणी, सुयणाणी, ओहिणाणी, मइअण्णाणी, सुयअण्णाणी, विभंगणाणी एवं चेव। चक्खुदंसणी ण उववज्जंति । जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा अचक्खदंसणी उववज्जति। एवं ओहिदंसणी वि। एवं आहारसण्णोवउत्ता वि जाव परिग्गहसण्णोवउत्ता वि । इत्थिवेयगा ण उववज्जति । पुरिसवेयगा वि ण उववज्जंति । जहण्णेणं एक्को वा दो वा, तिण्णि वा, उक्कोसेणं संखेज्जा णपुंसगवेयगा उववज्जंति । एवं कोहकसायी जाव लोभकसायी । सोइंदियोवउत्ता ण उववज्जंति एवं जाव फासिंदियोवउत्ता ण उववज्जंति | जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा णोइंदियोवउत्ता उववज्जंति। मणजोगी ण उववज्जंति, एवं वडजोगी वि, जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेज्जा कायजोगी उववज्जंति । एवं सागारोवउत्ता वि, एवं अणागारोवउत्ता वि ।
342