________________
१२
१३
१४
१५
भगवई सुत्त
जयंती ! जे इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वितिं कप्पेमाणा विहरंति, एएसिं णं जीवाणं जागरियत्तं साहू । एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणयाए वट्टंति, तेणं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिं धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति । एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति, एएसि णं जीवाणं जागरियत्तं साहू; से तेणद्वेणं जयंती ! एवं वुच्चइ-अत्थेगइयाणं जीवाणं सुत्तत्तं साहू, अत्थेगइयाणं जीवाणं जागरियत्तं साहू ।
बलियत्तं भंते ! साहू दुब्बलियत्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं बलियत्तं साहू, अत्थेगइयाणं जीवाणं दुब्बलियत्तं साहू ।
सेकेणणं भंते! एवं
वुच्चइ ?
जयंती ! जे इमे जीवा अहम्मिया जाव अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति एएसि णं जीवाणं दुब्बलियत्तं साहू । एए णं जीवा एवं जहा सुत्तस्स तहा दुब्बलियत्तस्स वत्तव्वया भाणियव्वा । बलियस्स जहा जागरस्स तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाण बलियत्तं साहू, से तेणद्वेणं जयंती ! एवं वुच्चइ- तं चेव जाव साहू I
दक्खत्तं भंते ! साहू, आलसियत्तं साहू ? जयंती ! अत्थेगइयाणं जीवाणं दक्खत्तं साहू, अत्थेगइयाणं जीवाणं आलसियत्तं साहू |
सेकेणणं भंते! एवं वुच्चइ ?
जयंती ! जे इमे जीवा अहम्मिया जाव अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं आलसियत्तं साहू । एए णं जीवा आलसा समाणा णो बहूणं, एवं जहा सुत्ता तहा आलसा भाणियव्वा, जहा जागरा तहा दक्खा भाणियव्वा जाव संजोएत्तारो भवंति । एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयावच्चेहिं जाव उवज्झाय-वेयावच्चेहिं, थेर-वेयावच्चेहिं तवस्सि-वेयावच्चेहिं, गिलाण वेयावच्चेहिं, सेह वेयावच्चेहिं, कुल वेयावच्चेहिं, गण वेयावच्चेहिं, संघ वेयावच्चेहिं साहम्मियवेयावच्चेहिं अत्ताणं संजोएत्तारो भवंति, एएसि णं जीवाणं दक्खत्तं साहू से तेणद्वेणं तं चैव जाव साहू T
सोइंदियवसट्टे णं भंते ! जीवे किं बंधइ ?
जयंति ! जहा कोहवसट्टे भणियं तहेव सोइंदियवसट्टे वि भाणियव्वं जाव अणुपरियट्टइ। एवं चक्खिंदियवसट्टे वि जाव फासिंदियवसट्टे वि ।
तणं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतियं एयमट्ठे सोच्चा णिसम्म हट्ठट्ठा सेसं जहा देवाणंदा तहेव पव्वइया जाव सव्वदुक्खप्पहीणा ॥ सेवं भंते! सेवं भंते ! ॥
॥ बीओ उद्देसो समत्तो ॥
315