________________
१०
११
१२
१३
१४
१५
भगवई सुत्त
तणं से पोक्खली समणोवासए जेणेव पोसहसाला, जेणेव संखे समणोवासए तेणेव उवागच्छइ, उवागच्छित्ता गमणागमणाए पडिक्कमइ, पडिक्कमित्ता संखं समणोवासयं वंद णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- एवं खलु देवाणुप्पिया! अम्हेहिं से विउले असणे पाणे खाइमे साइमे उवक्खडाविए, तं गच्छामो णं देवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव पडिजागरमाणा विहारामो ।
तणं से संखे समणोवासए पोक्खलिं समणोवासयं एवं वयासी- णो खलु मे कप्पड़ देवाणुप्पिया! तं विउलं असणं पाणं खाइमं साइमं आसाएमाणस्स जाव पडि जागरमाणस्स विहरित्तए; कप्पइ मे पोसहसालाए पोसहियस्स जाव पडिजागर - माणस्स विहरित्तए । तं छंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह।
तणं से पोक्खली समणोवासए संखस्स समणोवासगस्स अंतियाओ पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता सावत्थिं णयरिं मज्झं-मज्झेणं जेणेव ते समणोवासगा तेणेव उवागच्छइ, उवागच्छित्ता ते समणोवासए एवं वयासी एवं खलु देवाणुप्पिया ! संखे समणोवासए पोसहसालाए पोसहिए जाव विहरइ, तं छंदेणं देवाणुप्पिया ! तुब्भे विउलं असणं पाणं खाइमं साइमं जाव विहरह, संखे णं समणोवासए णो हव्वमागच्छइ । तएणं ते समणोवासगा तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरति ।
तणं तस्स संखस्स समणोवासगस्स पुव्वरत्ता-वरत्तकालसमयंसि धम्मजागरियं जागरमाणस्स अयमेयारूवे जाव समुप्पज्जित्था - सेयं खलु मे कल्लं पाउप्पभायाए रयणीए जाव उट्ठियम्मि सूरे सहस्स रस्सिम्मि दिणयरे तेयसा जलंते समणं भगवं महावीरं वंदित्ता णमंसित्ता जाव पज्जुवासित्ता तओ पडिणियत्तस्स पक्खियं पोसहं पारित्तए त्ति कट्टु एवं संपेहेइ, एवं संपेहेत्ता कल्लं जाव जलते पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता सुद्धप्पावेसाई मंगल्लाइं वत्थाइं पवरपरिहिए सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पायविहारचारेणं सावत्थिं णयरिं मज्झं-मज्झेणं जाव पज्जुवासइ ।
तएणं ते समणोवासगा कल्लं पाउप्पभायाए जाव उट्ठियम्मि सूरे सहस्सरस्सिम्मि जलते ण्हाया जाव अप्पमहग्घाभरणालंकिय सरीरा सएहिं सएहिं गेहेहिंतो पडिणिक्खमंति, पडिणिक्खमित्ता एगयओ मेलायंति, एगयओ मेलायित्ता पायविहारचारेणं जाव पज्जुवासंति। तणं समणे भगवं महावीरे तेसिं समणोवासगाणं तीसे य महइमहालियाए परिसाए धम्मं परिकहे जाव आणाए आराहए भवइ ।
तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा णिसम्म हट्ठतुट्ठा उट्ठाए उट्ठेति, उट्ठेत्ता समणं भगवं महावीरं वंदंति णमंसंति, वंदित्ता णमंसित्ता जेणेव संखे समणोवासए तेणेव उवागच्छंति उवागच्छित्ता संखं समणोवासयं एवं वयासी- तुमं देवाणुप्पिया ! हिज्जो अम्हे अप्पणा चेव एवं वयासी- तुम्हे णं देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं जाव विहरिस्सामो, तएणं तुमं पोसहसालाए जाव विहरिए, तं सु देवाणुप्पिया ! अम्हे हीलसि ।
णं तुम
311