________________
भगवई सुत्त अट्ठ पउमासणाइं, अट्ट दिसा सोवत्थियासणाई, अट्ठ तेल्लसमुग्गे एवं जहा रायप्पसेणइज्जे जाव अट्ठ सरिसव-समुग्गे, अट्ठ खुज्जाओ एवं जहा उववाइए जाव अट्ठ पारिसीओ, अट्ठ छत्ते, अट्ठ छत्तधारिओ चेडीओ, अट्ठ तालियंटे, अट्ठ चामराओ, अट्ठ चामरधारीओ चेडीओ, अट्ठ तालियंटधारिओ चेडीओ, अट्ठ करोडियाओ, अट्ठ करोडियाधारीओ चेडीओ, अट्ठ खीरधाईओ जाव अट्ठ अंकधाईओ, अट्ठ अंगमद्दियाओ, अट्ठ उम्मद्दियाओ, अट्ठ पहावियाओ, अट्ठ पसाहियाओ, अट्ठ वण्णगपेसीओ, अट्ठ चुण्णगपेसीओ, अट्ठ कोट्ठागारीओ, अट्ठ दवकारीओ, अट्ठ उवत्थाणियाओ, अट्ठ णाडइज्जाओ, अट्ठ कोडुबिणीओ, अट्ठ महाणसिणीओ, अट्ठभंडागारिणीओ, अट्ठ अब्भाधारिणीओ, अट्ठ पुप्फधारणीओ, अट्ठ पाणिधारणीओ, अट्ठ बलिकारीओ, अट्ठ सेज्जाकारीओ, अट्ठ अभिंतरियाओ पडिहारीयाओ, अट्ठ बाहिरीयाओ पडिहारीयाओ, अट्ठ मालाकारीओ, अट्ठ पेसणकारीओ, अण्णं वा सुबहुं हिरण्णं वा सुवण्णं वा कंसं वा दूसं वा विउलधण- कणग जाव संतसारसावएज्जं, अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोत्तुं, पकामं परिभाएउं । तएणं से महब्बले कुमारे एगमेगाए भज्जाए एगमेगं हिरण्णकोडिं दलयइ, एगमेगं सुवण्णकोडिं दलयइ, एगमेगं मउडं मउडप्पवरं दलयइ, एवं तं चेव सव्वं जाव एगमेगं पेसणकारिं दलयइ, अण्णं वा सुबह हिरण्णं वा जाव परिभाएउं | तएणं से महब्बले कुमारे उप्पिं पासायवरगए जहा जमाली जाव विहरइ ।। तेणं कालेणं तेणं समएणं विमलस्स अरहओ पओप्पए धम्मधोसे णामं अणगारे जाइसंपण्णे एवं जहा केसिसामी जाव पंचहिं अणगारसएहिं सद्धिं संपरिवुड़े पुव्वाणुपुट्विं चरमाणे गामाणुग्गामं दूइज्जमाणे जेणेव हत्थिणाउरे णयरे, जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तएणं हत्थिणाउरे णयरे सिंघाडग-तिय जाव परिसा पज्जुवासइ । तएणं तस्स महब्बलस्स कुमारस्स तं महयाजणसई वा जणवूहं वा एवं जहा जमाली तहेव चिंता, तहेव कंचुइज्जपुरिसं सद्दावेइ, कंचुइज्जपुरिसो वि तहेव अक्खाइ, णवरं धम्मघोसस्स अणगारस्स आगमण-गहिय-विणिच्छए करयल जाव णिग्गच्छइ । एवं खलु देवाणुप्पिया ! विमलस्स अरहओ पउप्पए धम्मघोसे णामं अणगारे, सेसं तं चेव जाव सो वि तहेव रहवरेणं णिग्गच्छइ । धम्मकहा जहा केसिसामिस्स । सो वि तहेव अम्मापियरं आपुच्छइ, णवरं धम्मघोसस्स अणगारस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए, तहेव वुत्तपडिवुत्तया, णवरं इमाओ य ते जाया ! विउलरायकुलबालियाओ कला-कुसल-सव्वकाललालिय-सुहोचियाओ सेसं तं चेव जाव ताहे अकामाई चेव महब्बलकुमारं एवं वयासी- तं इच्छामो ते जाया ! एगदिवसमवि रज्जसिरिं पासित्तए । तएणं से महब्बले कुमारे अम्मापियराण वयणमण्यत्तमाणे तुसिणीए संचिट्ठइ। तएणं से बले राया कोडुबियपुरिसे सद्दावेइ, एवं जहा सिवभद्दस्स तहेव रायाभिसेओ भाणियव्वो जाव अभिसिंचइ, करयलपरिग्गहियं महब्बलं कुमारं जएणं विजएणं वद्धावेंति, जएणं विजएणं वद्धावित्ता जाव एवं वयासी- भण जाया ! किं देमो, किं पयच्छामो, सेसं जहा जमालिस्स
305