________________
भगवई सुत्त घरसमुदाणस्स भिक्खायरियाए अडमाणे बहुजणसदं णिसामेइ, बहुजणो अण्णमण्णस्स एवं आइक्खड़ जाव परूवेइ-एवं खलु देवाणुप्पिया! सिवे रायरिसी एवं आइक्खड़ जाव परुवेइअत्थि णं देवाणुप्पिया! तं चेव जाव वोच्छिण्णा दीवा य समुद्दा य । से कहमेयं मण्णे एवं ? तएणं भगवं गोयमे बहुजणस्स अंतियं एयमढे सोच्चा णिसम्म जायसड्ढे, एवं जहा णियंठुद्देसए जाव तेण परं वोच्छिण्णा दीवा य समुद्दा य, से कहमेयं भंते! एवं ? गोयमा! त्ति समणे भगवं महावीरे भगवं गोयमं एवं वयासी-जण्णं गोयमा! से बहुजणे अण्णमण्णस्स एवमाइक्खड़, तं चेव सव्वं भाणियव्वं जाव वोच्छिण्णा दीवा य समुद्दा य। तएणं तस्स सिवस्स रायरिसिस्स अंतिए एयमढे सोच्चा णिसम्म तं चेव सव्वं भाणियव्वं जाव तेणं परं वोच्छिण्णा दीवा य समुद्दा य, तण्णं मिच्छा। अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि-एवं खलु जंबुद्दीवाइया दीवा लवणाइया समुद्दा संठाणओ एगविहिविहाणा, वित्थारओ अणेगविहिविहाणा एवं जहा जीवाभिगमे जाव सयंभूरमणपज्जवसाणा अस्सिं तिरियलोए असंखेज्जे दीवसमुद्दे पण्णत्ते समणाउसो ! अत्थि णं भंते ! जंबुद्दीवे दीवे दव्वाइं सवण्णाई पि अवण्णाई पि सगंधाई पि अगंधाई पि सरसाइं पि अरसाइं पि सफासाइं पि अफासाइं पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाइं जाव घडत्ताए चिट्ठति। गोयमा ! हंता अत्थि ।
अत्थि णं भंते ! लवणसमुद्दे दव्वाइं सवण्णाइं पि अवण्णाइं पि सगंधाइं पि अगंधाइं पि सरसाइं पि अरसाइं पि सफासाइं पि अफासाइं पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाइं जाव घडत्ताए चिटुंति । गोयमा ! हंता अत्थि । अत्थि णं भंते! धायइसंडे दीवे दव्वाइं सवण्णाइं पि एवं चेव, एवं जाव सयंभूरमणसमुद्दे? गोयमा! हंता, अत्थि । तएणं सा महतिमहालिया महच्चपरिसा समणस्स भगवओ महावीरस्स अंतियं एयमढे सोच्चा णिसम्म हद्वतुट्ठा समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता जामेव दिसं पाउब्भूया तामेव दिसं पडिगया | तए णं हत्थिणापुरे णयरे सिंघाडग जाव महापह-पहेसु बहुजणो अण्णम- एणस्स एवमाइक्खड़ जाव परूवेइ- जण्णं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खड़ जाव परूवेइ-अत्थि णं देवाणुप्पिया! ममं अइसेसे णाणे जाव तेणं परं दीव समुद्दा य वोच्छिण्णा; तं णो इणढे समठे। समणे भगवं महावीरे एवमाइक्खड़ जाव परूवेइ- एवं खल एयस्स सिवस्स रायरिसिस्स छटुंछडेणं तं चेव जाव भंडणिक्खेवं करेइ, भंडणिक्खेवं करेत्ता हत्थिणापुरे णयरे सिंघाडग जाव समुद्दा य । तएणं तस्स सिवस्स रायरिसिस्स अंतियं एयमढे सोच्चा णिसम्म जाव तेण परं वोच्छिण्णा दीवा य समुद्दा य; तण्णं मिच्छा। समणे भगवं महावीरे एवमाइक्खइ-एवं खलु जंबु-द्दीवाईया दीवा लवणाईया समुद्दा तं चेव जाव असंखेज्जा दीवसमुद्दा पण्णत्ता समणाउसो!
291