________________
२४
२५
२६
२७
भगवई सुत्त
अज्जो ! अट्ठ अग्गमहिसीओ पण्णत्ताओ, तं जहा पउमा, सिवा, सेया, अंजू, अमला, अच्छरा, णवमिया, रोहिणी । तत्थ णं एगमेगाए देवीए सोलस- सोलस देवी सहस्स परिवारो पण्णत्तो ।
पभू णं ताओ एगमेगा देवी अण्णाई सोलस - सोलस देविसहस्साइं परिवारं विउव्वित्त । एवामेव सपुव्वारेणं अट्ठावीसुत्तरं देविसयसहस्सं परिवारं, से त्तं तुडिए ।
पभू णं भंते ! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडेंसए विमाणे सभाए सुहम्माए सक्कंसि सीहासणंसि तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ?
अज्जो ! जहा चमरस्स, णवरं परिवारो जहा मोउद्देसए ।
सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो कइ अग्गमहिसीओ पुच्छा ? अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- रोहिणी, मदणा, चित्ता, सोमा । तत्थ णं एगमेगाए देवीए एगमेगं देवी सहस्सं परिवारो सेसं जहा चमरलोगपालाणं, णवरं सयंप विमाणे, सभाए सुहम्माए, सोमंसि सीहासणंसि, सेसं तं चेव । एवं जाव वेसमणस्स णवरं विमाणाइं जहा तइयसए ।
ईसाणस्स णं भंते ! पुच्छा ?
अज्जो ! अट्ठ अग्गमहिसीओ पण्णत्ताओ, तं जहा- कण्हा, कण्हराई, रामा, रामरक्खिया, वसू, वसुगुत्ता, वसुमित्ता, वसुंधरा । तत्थ णं एगमेगाए देवीए सोलस्स- सोलस्स देवीसहस्सं परिवारो सेसं जहा सक्कस्स ।
ईसाणस्स णं भंते ! देविंदस्स सोमस्स महारण्णो कइ अग्गमहिसीओ, पुच्छा ?
अज्जो ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा- पुढवी, राई, रयणी, विज्जू । तत्थ णं एगमेगाए देवीए एगमेगं देवीसहस्सं परिवारो सेसं जहा सक्क्स्स लोगपालाणं, एवं जाव वरुणस्स, णवरं विमाणा जहा चउत्थसए, सेसं तं चेव जाव णो चेव णं मेहुणवत्तियं ॥ सेवं भंते! सेवं भंते !॥
॥ पंचमो उद्देसो समत्तो ॥
छट्ठो उद्देसो
कहि णं भंते ! सक्क्स्स देविंदस्स देवरण्णो सभा सुहम्मा पण्णत्ता ?
गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए बहुसमरमणिज्जाओ भूमिभागाओ उड्ढ; एवं जहा रायप्पसेणइज्जे जाव पंच वडेंसगा पण्णत्ता, तं जहाअसोगवडेंस जाव मज्झे सोहम्मवडेंसए I से णं सोहम्मवडेंसए महाविमाणे अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं ।
एवं जह सूरियाभे तहेव माणं, तहेव उववाओ । सक्क्स्स य अभिसेओ तहेव जह सूरियाभस्स। अलंकारअच्चणिया तहेव जाव आयरक्ख त्ति || दो सागरोवमाइं ठई ।
281