________________
भगवई सुत्त
तएणं समणे भगवं महावीरे जमालिस्स अणगारस्स एयमहूँ णो आढाइ, णो परिजाणइ, तसिणीए संचिट्ठइ । तएणं से जमाली अणगारे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी- इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे पंचहि अणगारसएहिं सद्धिं जाव विहरित्तए । तएणं समणे भगवं महावीरे जमालिस्स अणगारस्स दोच्चं पि तच्चं पि एयमटुं णो आढाइ जाव तुसिणीए संचिट्ठइ । तएणं से जमाली अणगारे समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहसालाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता पंचहिं अणगारसएहिं सद्धिं बहिया जणवयविहारं विहरइ । तेणं कालेणं तेणं समएणं सावत्थी णामं णयरी होत्था, वण्णओ | कोट्ठए चेइए, वण्णओ जाव वणसंडस्स वण्णओ | तेणं कालेणं तेणं समएणं चंपा णामं णयरी होत्था, वण्णओ | पुण्णभद्दे चेइए, वण्णओ जाव पुढविसिलापट्टओ। तएणं से जमाली अणगारे अण्णया कयाइं पंचहिं अणगारसएहिं सद्धिं संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुग्गामं दूइज्जमाणे जेणेव सावत्थी णयरी, जेणेव कोट्ठए चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ । तएणं समणे भगवं महावीरे अण्णया कयाइं पुव्वाणुपुव्विं चरमाणे जाव सुहंसुहेणं विहरमाणे जेणेव चंपाणयरी, जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता अहापडिरूवं उग्गहं ओगिण्हइ, ओगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ।
तएणं तस्स जमालिस्स अणगारस्स तेहिं अरसेहि य विरसेहि य अंतेहि य पंतेहि तुच्छेहि य कालाइक्कंतेहि य, पमाणाइक्कंतेहि य, सीएहि य पाणभोयणेहिं अण्णया कयाई सरीरगंसि विउले रोगायंके पाउब्भूए-उज्जले, विउले, पगाढे, कक्कसे, कडुए, चंडे, दुक्खे, दुग्गे, तिव्वे, दुरहियासे; पित्तज्जर परिगयसरीरे, दाहवुक्कंतिए या वि विहरइ । तएणं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ सद्दावित्ता एवं वयासी- तब्भे णं देवाणप्पिया ! मम सेज्जासंथारगं संथरह । तएणं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमटुं विणएणं पडिसुणेति, पडिसुणित्ता जमालिस्स अणगारस्स सेज्जासंथारगं संथरंति । तएणं से जमाली अणगारे बलियतरं वेयणाए अभिभूए समाणे दोच्चं पि समणे णिग्गंथे सद्दावेइ, सद्दावित्ता, दोच्चं पि एवं वयासी- ममं णं देवाणुप्पिया! सेज्जासंथारए णं किं कडे, कज्जइ ? तएणं ते समणा णिग्गंथा जमालिं अणगारं एवं वयासी- णो खलु देवाणुप्पिया णं सेज्जासंथारए कडे, कज्जइ । तएणं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झत्थिए जाव समुप्पज्जिथा- जं णं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परूवेइ-एवं खल चलमाणे चलिए, उदीरिज्जमाणे उदीरिए जाव णिज्जरिज्जमाणे णिज्जिण्णे; तं णं मिच्छा; इमं च णं पच्चक्खमेव दीसइ सेज्जासंथारए कज्जमाणे अकडे, संथरिज्जमाणे असंथरिए। जम्हा णं सेज्जासंथारए कज्जमाणे
265