________________
१०
११
१२
भगवई सुत्त
तणं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा णिसम्म हट्ठतुट्ठे उट्ठाए उट्ठेइ, उट्ठाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव णमंसित्ता एवं वयासीएवमेयं भंते ! तहमेयं भंते ! जहा खंदओ जाव से जहेयं तुब्भे वदह त्ति कट्टु उत्तरपुरत्थिमं दिसिभागं अवक्कमइ, अवक्कमित्ता सयमेव आभरण-मल्ला-लंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ जाव णमंसित्ता एवं वयासी-आलित्ते णं भंते ! लोए, पलित्ते णं भंते ! लोए, आलित्तपलित्ते णं भंते ! लोए, जराए मरणेण य, एवं एएणं कमेणं जहा खंदओ तहेव पव्वइओ जाव सामाइयमाइयाई एक्कारस अंगाइं अहिज्जइ जाव बहूहिं चउत्थछट्ठ-ट्ठम- दसम जाव विचित्तेहिं तवो- कम्मेहिं अप्पाणं भावेमाणे बहूइं वासाइं सामण्णपरियागं पाउणइ, पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेइ, झूसित्ता सट्ठि भत्ताइं अणसणाए छेदेइ, छेदित्ता जस्सट्ठाए कीरइ णग्गभावे जाव तमट्ठे आराहेइ, आराहेत्ता जाव सव्व दुक्ख-प्पहीणे ।
तणं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्चा णिसम्म हट्ठातुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिण -पयाहिणं जाव णमंसित्ता एवं वयासी- एवमेयं भंते ! तहमेयं भंते ! एवं जहा उसभदत्तो तहेव जाव धम्मं आइक्खियं ।
तणं समणे भगवं महावीरे देवाणंद माहणिं सयमेव पव्वावेइ, सयमेव पव्वावित्ता सयमेव अज्जचंदणाए अज्जाए सीसिणित्ताए दलयइ ।
तएणं सा अज्जचंदणा अज्जा देवाणंदामाहणिं सयमेव पव्वावेइ, सयमेव मुंडावेइ, सयमेव सेहावेइ, एवं जहेव उसभदत्तो तहेव अज्जचंदणाए अज्जाए इमं एयारूवं धम्मियं च उवएसं संमं संपडिवज्जइ, तमाणाए तहा गच्छइ जाव संजमेणं संजमइ । तएणं सा देवाणंदा अज्जा अज्जचंदणाए अज्जाए अंतियं सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ, सेसं तं चेव जाव सव्वदुक्खप्पहीणा ।
तस्स णं माहणकुंडग्गामस्स णयरस्स पच्चत्थिमेणं एत्थ णं खत्तियकुंडग्गामे णामं णयरे होत्था, वण्णओ । तत्थ णं खत्तियकुंडग्गामे णयरे जमाली णामं खत्तियकुमारे परिवसइ । अड्ढे दित्ते जाव बहुजणस्स अपरिभूए; उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थहिं बतीसइबद्धेहिं णाडएहिं णाणाविहवरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे-उवणच्चिज्जमाणे, उवगिज्जमाणे-उवगिज्जमाणे, उवलालिज्ज - माणे - उवलालिज्जमाणे, पाउस- वासारत्त-सरयहेमंत-वसंत- गिम्हपज्जंते छप्पि उऊ जहा - विभवेणं माणमाणे, कालं गालेमाणे, इट्ठे सद्दफरिस-रस-रूव-गंधे पंचविहे माणुस्सर कामभोगे पच्चणुब्भवमाणे विहरइ ।
तएणं खत्तियकुंडग्गामे णयरे सिंघाडग तिक- चउक्क-चच्चर जाव बहुजणसद्दे इवा, एवं हा उववाइए जाव एवं पण्णवेइ, एवं परूवेइ, एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव्वण्णू सव्वदरिसी माहणकुंडग्गामस्स णयरस्स बहिया बहुसालए चेइए अहापडि जाव विहरइ ।
255