________________
१५
१६
१७
१८
१९
२०
२१
२२
२३
२४
२५
भगवई सुत्त
गोयमा ! पंचविहे पोग्गलपरिणामे पण्णत्ते, तं जहा- वण्णपरिणामे गंधपरिणामे, रसपरिणामे, फासपरिणामे, संठाणपरिणामे ।
वण्णपरिणामे णं भंते! कइविहे पण्णत्ते ?
गोयमा ! पंचविहे पण्णत्ते, तं जहा- कालवण्णपरिणामे जाव सुक्किल्ल वण्ण परिणामे । एवं एएणं अभिलावेणं गंधपरिणामे दुविहे, रसपरिणामे पंचविहे, फासपरिणामे अट्ठविहे ।
संठाणपरिणामे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहापरिमंडलसंठाणपरिणामे जाव आययसंठाणपरिणामे ।
एगे भंते ! पोग्गलत्थिकायपएसे किं दव्वं, दव्वदेसे, दव्वाइं, दव्वदेसा; उदाहु दव्वं च दव्वदेसे य, उदाहु दव्वं च दव्वदेसा य, उदाहु दव्वाइं च दव्वदेसे य, उदाहु दव्वाइं च दव्वदेसा य ? गोयमा ! सिय दव्वं, सिय दव्वदेसे; णो दव्वाइं, णो दव्वदेसा, णो दव्वं च दव्वदेसे य, णो दव्वं च दव्वदेसा य, णो दव्वाइं च दव्वदेसे य, णो दव्वाइं च दव्वदेसा य ।
दो भंते ! पोग्गलत्थिकायपएसा किं दव्वं, दव्वदेसे, पुच्छा ?
गोयमा ! सिय दव्वं, सिय दव्वदेसे, सिय दव्वाइं, सिय दव्वदेसा; सिय दव्वं च दव्वदेसे य, णो दव्वं च दव्वदेसा य; सेसा पडिसेहेयव्वा ।
तिण्णि भंते ! पोग्गलत्थिकायपएसा किं दव्वं, दव्वदेसे, पुच्छा ?
गोयमा ! सिय दव्वं, सिय दव्वदेसे, एवं सत्त भंगा भाणियव्वा जाव सिय दव्वाइं च दव्वदेसे य, णो दव्वाइं च दव्वदेसा य ।
चत्तारि भंते ! पोग्गलत्थिकायपएसा किं दव्वं, पुच्छा ?
गोयमा ! सिय दव्वं, सिय दव्वदेसे; अट्ठ वि भंगा भाणियव्वा जाव सिय दव्वाइं च दव्वदेसा य; जहा चत्तारि पएसा भणिया तहा पंच, छ, सत्त जाव असंखेज्जा ।
अणंता भंते ! पोग्गलत्थिकायपएसा किं दव्वं, पुच्छा ?
गोयमा । एवं चेव अट्ठ भंगा जाव सिय दव्वाइं च दव्वदेसा य ।
केवइया णं भंते! लोगागासपएसा पण्णत्ता ? गोयमा ! असंखेज्जा लोगागास पएसा पण्णत्ता ?
एगमेगस्स णं भंते ! जीवस्स केवइया जीवपएसा पण्णत्ता ? गोयमा ! जावइया लोगागासपएसा, एगमेगस्स णं जीवस्स एवइया जीवपएसा पण्णत्ता ।
कइ णं भंते ! कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ कम्मपगडीओ पण्णत्ताओ, तं जहा- णाणवरणिज्जं जाव अंतराइयं ।
णेरइयाणं भंते ! कइ कम्मपगडीओ पण्णत्ताओ ? गोयमा ! अट्ठ ! एवं सव्वजीवाणं अट्ठ कम्मपगडीओ ठावेयव्वाओ जाव वेमाणियाणं ।
227