________________
भगवई सुत्त
णवमो उद्देशो
कइविहे गं भंते! बंधे पण्णत्ते? गोयमा! दुविहे बंधे पण्णत्ते, तं जहा- पओगबंधे य वीससाबंधे
य।
वीससाबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं जहा- साईयवीससाबंधे अणाईयवीससाबंधे य ।
अणाईयवीससाबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा! तिविहे पण्णत्ते, तं जहा-धम्मत्थिकाय-अण्णमण्ण-अणाईय-वीससाबंधे, अधम्मत्थिकायअण्णमण्णअणाईयवीससाबंधे,
आगासत्थिकाय-अण्ण-मण्ण-अणाईयवीससाबंधे।
धम्मत्थिकाय-अण्णमण्ण-अणाईय-वीससाबंधे णं भंते ! किं देसबंधे, सव्वबंधे? गोयमा ! देसबंधे, णो सव्वबंधे । एवं अधम्मत्थिकाय-अण्णमण्ण-अणाईय-वीससाबंधे वि, एवं आगासत्थिकाय- अण्णमण्ण-अणाईय-वीससाबंधे वि |
धम्मत्थिकाय-अण्णमण्ण-अणाईय-वीससाबंधे णं भंते ! कालओ केवच्चिरं होइ ? गोयमा! सव्वद्धं। एवं अधम्मत्थिकाय-अण्णमण्ण-अणाईय-वीससाबंधे वि। एवं आगासत्थिकायअण्णमण्ण- अणाईय-वीससाबंधे वि ।
साईय-वीससाबंधे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा- बंधणपच्चइए, भायणपच्चइए, परिणाम पच्चइए | से किं तं बंधणपच्चइए ? बंधणपच्चइए-जण्णं परमाणु पुग्गल-दुप्पएसिय-तिप्पएसिय जाव दसपए-सिय-संखेज्जपएसियअसंखेज्जपएसिय-अणंतपएसियाणं खंधाणं वेमाय-णिद्धयाए, वेमाय- लुक्खयाए, वेमायणिद्धलुक्खयाए बंधणपच्चइए णं बंधे समुप्पज्जइ, जहण्णेणं एक्कं समयं उक्कोसेणं असंखेज्जं कालं । से तं बंधणपच्चइए ।
Lor/
से किं तं भायणपच्चइए ? भायणपच्चइए-जण्णं जुण्णसुरा-जुण्णगुल-जुण्णतंदुलाणं भायणपच्चइए णं बंधे समुप्पज्जइ, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं संखेज्जं कालं । सेत्तं भायण- पच्चइए | से किं तं परिणामपच्चइए ? परिणामपच्चइए- जण्णं अब्भाणं, अब्भरुक्खाणं जहा तइयसए जाव अमोहाणं परिणामपच्चइए णं बंधे समुप्पज्जइ । जहण्णेणं एक्कं समयं उक्कोसेणं छम्मासा। से तं परिणामपच्चइए | से तं साईयवीससाबंधे | से तं वीससाबंधे ।
से किं तं पओगबंधे ।
213