________________
भगवई सुत्त
एवं जहा पडिग्गहवत्तव्वया भणिया तहा गोच्छग-रयहरण-चोलपट्टग-कंबल-लट्ठिसंथारगवत्तव्वया य भाणियव्वा जाव दसहिं संथारएहिं उवणिमंतेज्जा जाव परिद्ववियव्वे सिया।
णिग्गंथेण य गाहावइकुलं पिंडवायपडियाए पविटेणं अण्णयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ-इहेव ताव अहं एयस्स ठाणस्स आलोएमि, पडिक्कमामि, जिंदामि, गरिहामि, विउट्टामि, विसोहेमि, अकरणयाए अब्भुढेमि, आहारिहं पायच्छित्तं तवोकम्म पडिवज्जामि; तओ पच्छा थेराणं अंतिअं आलोएस्सामि जाव तवोकम्म पडिवज्जिस्सामि । से य संपट्ठिए, असंपत्ते थेरा य पुव्वामेव अमुहा सिया, से णं भंते ! किं आराहए, विराहए? गोयमा ! आराहेए, णो विराहए | से य संपट्ठिए असंपत्ते अप्पणा य पुव्वामेव अमुहे सिया, से णं भंते ! किं आराहए, विराहए? गोयमा ! आराहए, णो विराहए ।
से य संपढिए असंपत्ते थेरा य कालं करेज्जा , से णं भंते ! किं आराहए, विराहए ? गोयमा ! आराहए, णो विराहए ।
से य संपट्ठिए असंपत्ते, अप्पप्णा य पुव्वामेव कालं करेज्जा; से णं भंते! किं आराहए, विराहए? गोयमा ! आराहए, णो विराहए |
से य संपट्ठिए संपत्ते, थेरा य अमुहा सिया; से णं भंते! किं आराहए विराहए ? गोयमा ! आराहए, णो विराहए । से य संपढिए संपत्ते, अप्पणा य अमुहा सिया, एवं संपत्तेण वि चत्तारि आलावगा भाणियव्वा जहेव असंपत्तेणं । णिग्गंथेण य बहिया वियारभूमि वा विहारभूमि वा णिक्खंतेणं अण्णयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ- इहेव ताव अहं एयस्स ठाणस्स आलोएमि; एवं एत्थ वि ते चेव अट्ठ आलावगा भाणियव्वा जाव णो विराहए | णिग्गंथेण य गामाणुगामं दुइज्जमाणेणं अण्णयरे अकिच्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ- इहेव ताव अहं एयस्स ठाणस्स आलोएमि; एत्थ वि ते चेव अट्ठ आलावगा भाणियव्वा जाव णो विराहए।
णिग्गंथीए य गाहावइकुलं पिंडवायपडियाए अणुपविट्ठाए अण्णयरे अकिच्चट्ठाणे पडिसेविए; तीसे णं एवं भवइ- इहेव ताव अहं एयस्स ठाणस्स आलोएमि जाव तवोकम्म पडिवज्जामि, तओ पच्छा पवत्तिणीए अंतियं आलोएस्सामि जाव तवोकम्म पडिवज्जिस्सामि । सा य संपट्ठिया असंपत्ता पवत्तिणी य अमुहा सिया, सा णं भंते ! किं आराहिया, विराहिया
202