________________
१३
१४
१५
|१६
१७
१८
१९
२०
२१
भगवई सुत्त
जइ भंते ! वेमाणियदेव - कम्मासीविसे किं कप्पोवग-वेमाणियदेव-कम्मासीविसे, कप्पाईयवेमाणियदेव- कम्मासीविसे ?
गोयमा! कप्पोवग-वेमाणियदेव-कम्मासीविसे, णो कप्पाईय-वेमाणियदेव - कम्मासीविसे ।
जड़ भंते ! कप्पोवग-वेमाणियदेव -कम्मासीविसे किं
कम्मासीविसे जाव अच्चुयकप्पोवग-वेमाणियदेव-कम्मासीविसे ?
गोयमा! सोहम्मकप्पोवग-वेमाणियदेव-कम्मासीविसे वि जाव सहस्सार- कप्पोवग- वेमाणियदेवकम्मासीविसे वि, णो आणयकप्पोवग-वेमाणियदेव-कम्मासीविसे जाव णो अच्चुय-कप्पोवगवेमाणियदेव-कम्मासीविसे ।
सोहम्मकप्पोवग-वेमाणियदेव
जइ भंते ! सोहम्मकप्पोवग-वेमाणियदेव - कम्मासीविसे किं पज्जत्त-सोहम्म- कप्पोवगवेमाणिय- देवकम्मासीविसे, अपज्जत्त-सोहम्मकप्पोवग-वेमाणियदेव - कम्म- आसीविसे ? गोयमा! णो पज्जत्त-सोहम्मकप्पोवग-वेमाणियदेव-कम्मासीविसे, अपज्जत्त- सोहम्मकप्पोवगवेमाणियदेव - कम्मासीविसे ।
एवं जाव णो पज्जत्त-सहस्सार-कप्पोवग-वेमाणियदेव - कम्मासीविसे, अपज्जत्त- सहस्सारकप्पोवग- वेमाणियदेव-कम्मासीविसे ।
दस ठाणाई छउमत्थे सव्वभावेणं ण जाणइ ण पासइ, तं जहा- धम्मत्थिकायं, अधम्मत्थिकायं, आगासत्थिकायं, जीवं असरीरपडिबद्धं, परमाणुपोग्गलं, सद्दं, गंधं, वायं, अयं जिणे भविस्सइ वा ण वा भविस्सइ, अयं सव्वदुक्खाणं अंतं करेस्सइ वा ण वा करेस्सइ । एयाणि चेव उप्पण्णणाण- दंसणधरे अरहा जिणे केवली सव्वभावेणं जाणइ पासइ, तं जहाधम्मत्थिकायं जाव करेस्सइ वा ण वा करेस्सइ ।
कवि णं भंते! णाणे पण्णत्ते ?
गोयमा ! पंचविहे णाणे पण्णत्ते, तं जहा- आभिणिबोहियणाणे, सुयणाणे, ओहिणाणे, मणपज्जवणाणे, केवलणाणे ।
किं तं भंते! आभिणिबोहियणाणे ?
गोयमा ! आभिणिबोहियणाणे चउव्विहे पण्णत्ते, तं जहा- ओग्गहो, ईहा, अवाओ धारणा । एवं जहा 'रायप्पसेणइज्जे' णाणाणं भेओ तहेव इह भाणियव्वो जाव से तं केवलणाणे ।
अण्णाणे णं भंते ! कइविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते, तं जहा- मइअण्णाणे, सुअण्णाणे, विभंगणाणे ।
से किं तं भंते ! मइअण्णाणे ? गोयमा ! मइअण्णाणे चउव्विहे पण्णत्ते, तं जहा- ओग्गहो जाव धारणा ।
से किं तं भंते ! ओग्गहे ?
187