________________
८१
८२
४
भगवई सुत्त
अहवा एगे पओगपरिणए, एगे मीसापरिणए, दो वीससापरिणया; अहवा एगे पओगपरिणए दो मीसापरिणया एगे वीससापरिणए; अहवा दो पओगपरिणया एगे मीसापरिणए एगे वीससापरिण ।
जइ भंते ! पओगपरिणया किं मणप्पओगपरिणया वयप्पओगपरिणया कायप्पओगपरिणया? गोयमा ! एवं एएणं कमेणं पंच छ सत्त जाव दस संखेज्जा असंखेज्जा अणंता य दव्वा भाणियव्वा दुयासंजोएणं, तियासंजोएणं जाव दससंजोएणं, [ एगारससंजोएणं] बारससंजोएणं उवजुंजिऊणं जत्थ जत्तिया संजोगा उट्ठेति ते सव्वे भाणियव्वा, एए पुण जहा णवमसए पवेसणए भणिहामो तहा उवजुंजिऊण भाणियव्वा जाव असंखेज्जा । अणंता एवं चेव, णवरं एक्कं पदं अब्भहियं जाव अहवा अणंता परिमंडलसंठाण परिणया जाव अणंता आययसंठाणपरिणया ।
एएसि णं भंते! पोग्गलाणं पओगपरिणयाणं, मीसापरिणयाणं, वीससा - परिणयाणं य कयरे करेहिंतो अप्पा वा जाव विसेसाहिया वा ?
गोयमा ! सव्वत्थोवा पोग्गला पओगपरिणया, मीसापरिणया अणंतगुणा, वीससापरिणया अनंतगुणा । ॥ सेवं भंते ! सेवं भंते ॥
॥ पढमो उद्देसो समत्तो ॥
बीओ उद्देशो
कइविहा णं भंते ! आसीविसा पण्णत्ता ? गोयमा ! दुविहा आसीविसा पण्णत्ता, तं जहाजाईआसीविसा य कम्मआसीविसा य ।
जाई आसीविसा णं भंते! कइविहा पण्णत्ता ?
गोयमा ! चउव्विहा पण्णत्ता, तं जहा- विच्छ्रयजाईआसीविसे, मंडुक्कजाई- आसीविसे, उरगजाईआसीविसे, मणुस्सजाईआसीविसे ।
विच्छ्रयजाईआसीविसस्स णं भंते! केवइए विसर पण्णत्ते ?
गोयमा ! पभू णं विच्छ्रयजाईआसीविसे अद्धभरहप्पमाणमेत्तं बोदिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए । विसए से विसट्टयाए, णो चेव णं संपत्तीए करेंसु वा, करेंति, वा, करिस्सति वा ।
मंडुक्कजाईआसीविस, पुच्छा ?
गोमा ! पभू णं मंडुक्कजाईआसीविसे भरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं, सेसं तं चेव जाव करिस्संति वा ।
एवं उरगजाईआसीविसस्स वि, णवरं जंबुद्दीवप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं, सेसं तं चेव जाव करिस्संति वा ।
185