________________
भगवई सुत्त
गोयमा ! वण्णपरिणए वा गंधपरिणए वा रसपरिणए वा फासपरिणए वा संठाणपरिणए वा।
जइ भंते ! वण्णपरिणए किं कालवण्णपरिणए जाव सक्किल्लवण्णपरिणए? गोयमा!
कालवण्णपरिणए वा जाव सुक्किल्लवण्णपरिणए वा । ६७ | जइ भंते ! गंधपरिणए किं सुब्भिगंधपरिणए, दुब्भिगंधपरिणए ? गोयमा ! सुब्भिगंधपरिणए
वा, दुब्भिगंधपरिणए वा । जइ भंते ! रसपरिणए किं तित्तरसपरिणए, पुच्छा ? गोयमा ! तित्तरसपरिणए वा जाव महुररसपरिणए वा । जइ भंते! फासपरिणए किं कक्खडफासपरिणए जाव लुक्खफासपरिणए? गोयमा! कक्खडफासपरिणए वा जाव लुक्खफासपरिणए वा | जइ भंते! संठाणपरिणए, पुच्छा? गोयमा! परिमंडलसंठाणपरिणए वा जाव आययसंठाणपरिणए वा । दो भंते ! दव्वा किं पओगपरिणया मीसापरिणया वीससापरिणया ? गोयमा ! पओगपरिणया वा मीसापरिणया वा वीससापरिणया वा; अहवा एगे पओगपरिणए एगे मीसापरिणए; अहवा एगे पओगपरिणए, एगे वीससा-परिणए; अहवा एगे मीसापरिणए, एगे वीससापरिणए ।
जइ भंते ! पओगपरिणया किं मणप्पओगपरिणया, वइपओगपरिणया, कायप्पओगपरिणया? गोयमा ! मणप्पओगपरिणया वा वइप्पओगपरिणया वा कायप्पओगपरिणया वा; अहवा एगे मणप्पओगपरिणए, एगे वयप्पओगपरिणए; अहवा एगे मणप्पओग-परिणए, एगे कायप्पओगपरिणए; अहवा एगे वयप्पओगपरिणए, एगे कायप्पओग- परिणए ।
जइ भंते ! मणप्पओगपरिणया किं सच्चमणप्पओगपरिणया, असच्चमण-प्पओग-परिणया सच्चमोस- मणप्पओग-परिणया, असच्चामोस- मणप्पओग- परिणया? गोयमा ! सच्चमण-प्पओगपरिणया वा जाव असच्चामोस-मणप्पओग-परिणया; अहवा एगे सच्चमण-प्पओगपरिणए, एगे मोसमण-प्पओगपरिणए; अहवा एगे सच्चमण- प्पओगपरिणए, एगे सच्चमोसमण- प्पओगपरिणए; अहवा एगे सच्चमण-प्पओगपरिणए, एगे असच्चामोसमण- प्पओगपरिणए; अहवा एगे मोसमण-प्पओगपरिणए एगे सच्चमोसमणप्पओगपरिणए; अहवा एगे मोसमण-प्पओग-परिणए, एगे असच्चामोस-मणप्पओग-परिणए; अहवा एगे सच्चामोस-मणप्पओग-परिणए, एगे असच्चामोस- मण-प्पओगपरिणए | जड़ भंते ! सच्चमण-प्पओगपरिणया किं आरंभ-सच्चमण-पओगपरिणया, अणारंभ- सच्चमणपओगपरिणया, संरंभ-सच्चमण-पओगपरिणया, असंरंभ-सच्चमण-पओगपरिणया, समारंभसच्चमण-पओगपरिणया, असमारंभ- सच्चमण- पओगपरिणया ?
७४
183