________________
M
भगवई सुत्त
कालोदाइ ! त्ति समणे भगवं महावीरे कालोदाई एवं वयासी- से णूणं ते कालोदाई ! अण्णया कयाइ एगयओ सहियाणं समुवागयाणं सण्णिविद्वाणं तहेव जाव से कहमेयं मण्णे एवं ? से कालोदाई ! अट्ठे समट्ठे ? हंता, अत्थि ।
१०
तं सच्चे णं एसमट्ठे कालोदाई ! अहं पंचत्थिकायं पण्णवेमि, तं जहा- धम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं अहं चत्तारि अत्थिकाए अजीवकाए पण्णवेमि, तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं अजीवकायं पण्णवेमि ।
तणं से कालोदाई समणं भगवं महावीरं एवं वयासी- एयंसि णं भंते ! धम्मत्थिकासि अधम्मत्थिकायंसि आगासत्थिकायंसि अरूविकायंसि अजीवकायंसि चक्किया केई आसइत्तए वा सइत्तए वा चिट्ठइत्तए वा णिसीइत्तए वा तुयट्टित्तए वा ?
णो इणट्ठे समट्ठे । कालोदाई ! एगंसि णं पोग्गलत्थिकायंसि रूविकायंसि अजीवकायंसि चक्किया केई आसइत्तए वा सइत्तए वा जाव तुयट्टित्तए वा ।
G एयंसि णं भंते ! पोग्गलत्थिकायंसि रूविकायंसि, अजीवकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ?
णो इणट्ठे समट्ठे । कालोदाई ! एयंसि णं जीवत्थिकायंसि अरूविकायंसि जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जति ।
एत्थ णं से कालोदाई संबुद्धे; समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता, णमंसित्ता एवं वयासी- इच्छामि णं भंते ! तुब्भं अंतियं धम्मं णिसामेत्तए । एवं जहा खंदए तहेव पव्वइए, तहेव एक्कारस अंगाई जाव विहरइ ।
तए णं समणे भगवं महावीरे अण्णया कयाइ रायगिहाओ णयराओ, गुणसीलाओ चेइयाओ पडिणिक्खमइ, पडिणिक्खमित्ता बहिया जणवयविहारं विहरइ ।
तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे गुणसीलए चेइए होत्था । तणं समणं भगवं महावीरे अण्णया कयाइ जाव समोसढे जाव परिसा पडिगया ।
तणं से कालोदाई अणगारे अण्णया कयाइ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- अत्थि णं भंते! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति? हंता, अत्थि ।
कहं णं भंते ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ?
कालोदाई ! से जहाणामए केइ पुरिसे मणुण्णं थालीपागसुद्धं अट्ठारस- वंजणाउणं विससम्मिस्सं भोयणं भुंजेज्जा, तस्स णं भोयणस्स आवाए भद्दए भवइ, तओ पच्छा परिणममाणे परिणममाणे दुरूवत्ताए, दुगंधत्ताए जहा महासवए जाव भुज्जो भुज्जो परिणमइ। एवामेव कालोदाई ! जीवाणं पाणाइवाए जाव मिच्छा-दंसणसल्ले, तस्स णं आवाए भद्दए भवइ, तओ पच्छा विपरिणममाणे विपरिणममाणे दुरूवत्ताए जाव भुज्जो भुज्जो परिणम । एवं खलु कालोदाई ! जीवाणं पावा कम्मा पावफलविवागसंजुत्ता कज्जंति ।
172