________________
भगवई सुत्त
जे णं णिग्गंथे वा णिग्गंथी वा जाव पडिग्गाहेत्ता णो महयाअप्पत्तियं जाव आहारेइ; एस णं गोयमा ! वीयधूमे पाणभोयणे ।
जे णं णिग्गंथे वा णिग्गंथी वा जाव पडिग्गाहेत्ता जहा लद्धं तहा आहारं आहारेइ; एस णं गोयमा ! संजोयणादोसविप्पमुक्के पाणभोयणे । एस णं गोयमा ! वीतिंगालस्स, वीयधूमस्स संजोयणादोसविप्पमुक्कस्स पाणभोयणस्स अट्ठे पण्णत्ते।
अह भंते खेत्ताइक्कंतस्स, कालाइक्कंतस्स, मग्गाइक्कंतस्स, पमाणाइक्कंतस्स पाणभोयणस्स के अट्ठे पण्णत्ते ?
गोयमा ! जे णं णिग्गंथे वा णिग्गंथी वा फासु एसणिज्जं असण पाण खाइम साइमं अणुग्गए सूरिए पडिग्गाहेत्ता उग्गए सूरिए आहारं आहारेइ एस णं गोयमा ! खेत्ताइक्कंते पाणभोयणे ।
जेणं णिग्गंथे वा णिग्गंथी वा जाव साइमं वा पढमाए पोरिसीए पडिग्गाहेत्ता पच्छिमं पोरिसिं उवायणावेत्ता आहारं आहारेइ; एस णं गोयमा ! कालाइक्कंते पाणभोयणे । जेणं णिग्गंथे वा णिग्गंथी वा जाव साइमं वा पडिग्गाहित्ता परं अद्धजोयणमेराए वीइक्कमावेत्ता आहारमाहारेइ; एस णं गोयमा ! मग्गाइक्कंते पाणभोयणे ।
जे णं णिग्गंथे वा णिग्गंथी वा फास- एसणिज्जं जाव साइमं वा पडिग्गाहित्ता परं बत्तीसाए [कुक्कुडिअंडगपमाणमेत्ताणं कवलाणं आहारं आहारेइ; एस णं गोयमा ! पमाणाइक्कंते पाणभोयणे । अट्ठ [कुक्कुडिअंडगपमाणमेत्ते कवले आहारं आहारेमाणे अप्पाहारे, दुवालस [कुक्कुडिअंडगपमाणमेत्ते कवले आहारं आहारेमाणे अवड्ढोमोयरिए, सोलस [कुक्कुडिअंडगपमाणे] कवले आहारं आहारमाणे दुभागपत्ते, चउवीसं [कुक्कुडिअंडगपमाणमेत्ते कवले आहारं आहारेमाणे पत्तोमोयरिए, बत्तीसं [कुक्कुडिअंडगपमाणमेत्ते कवले आहारं आहारेमाणे पमाणपत्ते, एतो एक्केण वि घासेणं ऊणगं आहारं आहारेमाणे समणे णिग्गंथे णो पकामरसभोईत्ति वत्तव्वं सिया । एस णं गोयमा ! खेत्ताइक्कंतस्स, कालाइक्कंतस्स, मग्गाइक्कंतस्स, पमाणाइक्कंतस्स पाणभोयणस्स अट्ठे पण्णत्ते।
अह भंते ! सत्थातीयस्स सत्थपरिणामियस्स एसियस्स वेसियस्स सामुदाणियस्स पाणभोयणस्स के अट्ठे पण्णत्ते ?
गोयमा ! जे णं णिग्गंथे वा णिग्गंथी वा णिक्खित्त -सत्थमुसले, ववगयमाला- वण्णगविलेवणे; ववगयचुयचइयचत्तदेहं, जीवविप्पजढं; अकयं, अकारियं, असंकप्पियं, अणाहूयं, अकीकडं अणुद्दिट्ठ, णवकोडीपरिसुद्धं, दसदोसविप्पमुक्कं, उग्गमुप्पाय- णेसणा सुपरिसुद्धं; वितिंगालं वीतधूमं, संजोयणादोसविप्पमुक्कं असुरसुरं, अचव चवं, अदुयं अविलंबियं अपरिसाडिं, अक्खोवंजणवणाणुलेवणभूयं, संजमजाया-मायावत्तियं, संजमभारवहणट्ठयाए बिलमिव पण भूणं अप्पाणेणं आहारमाहारेइ; एस णं गोयमा ! सत्थातीयस्स, सत्थपरिणामियस्स जाव पाणभोयणस्स अयमट्ठे पण्णत्ते । ॥ सेवं भंते! सेवं भंते ॥
॥ पढमो उद्देसो समत्तो ॥
152