________________
२६
२७
२८
P
[N]
ल
Loc
भगवई सुत्त
गोयमा ! दो वि भयणाए । एवं वेयणिज्जाउयवज्जाणं छण्हं, वेयणिज्जं आहारए बंधइ, अणाहारए भयणाए । आउए आहारए भयणाए, अणाहारए ण बंधइ ।
णाणावरणिज्जं णं भंते ! कम्मं किं सुहुमे बंधइ, बायरे बंधइ, णोसुहुम-णोबायरे बंधइ ? गोयमा ! सुहुमे बंधइ, बायरे भयणाए, णोसुहुम णोबायरे ण बंधइ । एवं आउयवज्जाओ सत्त वि। आउए सुहुमे, बायरे भयणाए; णोसुहुम णोबायरे ण बंधइ ।
णाणावरणिज्जं णं भंते! कम्मं किं चरिमे बंधइ, अचरिमे बंधइ ? गोमा ! अट्ठ वि भयणाए ।
एएसि णं भंते ! जीवाणं इत्थीवेयगाणं, पुरिसेवेयगाणं, णपुसंगवेयगाणं, अवेयगाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?
गोयमा ! सव्वत्थोवा जीवा पुरिसवेयगा, इत्थिवेयगा संखेज्जगुणा, अवेयगा अनंतगुणा, णपुंसगवेयगा अणंतगुणा ।
एएसिं सव्वेसिं पयाणं अप्प - बहुगाई उच्चारेयव्वाइं जाव सव्वत्थोवा जीवा अचरिमा, चरिमा अनंतगुणा ॥ सेवं भंते ! सेवं भंते ! ॥
॥ तइओ उद्देसो समत्तो ॥
चउत्थो उद्देसो
जीवे णं भंते! कालादेसेणं किं सपएसे, अपएसे ?
गोयमा ! णियमा सपएसे ।
णेरइए णं भंते ! कालादेसेणं किं सपएसे अपएसे ? गोयमा ! सिय सपएसे, सिय अपएसे । एवं जाव सिद्धे ।
जीवा णं भंते! कालादेसणं किं सपएसा, अपएसा ?
गोयमा ! णियमा सपएसा ।
णेरइया णं भंते ! कालादेसणं किं सपएसा, अपएसा ?
गोमा ! सव्वे वि ताव होज्जा सपएसा अहवा सपएसा य अपएसे य, अहवा सपएसा य अपएसा य । एवं जाव थणियकुमारा ।
网
पुढविकाइया णं भंते ! किं सपएसा, अपएसा ?
गोयमा ! सपएसा वि अपएसा वि । एवं जाव वणस्सइकाइया । सेसा जहा णेरड्या तहा जाव सिद्धा ।
133